SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः द्र० तक्रशब्दः । सारणि स्त्री- १०८९- नी-पानीमा द्र० कुल्याशब्दः । * सरति जलमनया सरणिः, "ऋहस - " ( उणा६३८) इत्यणिः, बाहुलकाद्दीर्घत्वं सारणिः स्त्रीलिङ्गः । ( सारणी) - स्त्री - १०८९ - नी४ - पानी माई द्र० कुल्याशब्दः । सारथि -५-७६०-सारथी. द्र० क्षत्तशब्दः । * सारयति वाहान इति सारथिः, “सारेरथिः”( उणा - ६७० ) इत्यथिः सरथस्यापत्यमिति वा । सारमेय - ५- १२७९-उतरौ. द्र० अस्थिभुजशब्दः । * सरमाया अपत्यं इति सारमेयः । सारस - ५ - १३२८-सारसपक्षी. द्र० कुरङ्करशब्दः । * सरति इति सारसः "स्वयिभ्यां णित्" ( उणा५७० ) इत्यसः, सरसि भवो वा । सारसन-धु-न.-६६४–४होश. द्र० कटिसूत्रशब्दः । * सार सनोति इति सारसनम् । सारसन - 1. - ७६७-५भरपटो. द्र० अधिकाङ्गशब्दः | * सार सनोति इति सारसनम् । सारसी- स्त्री- १३२९-सारसी. द्र० लक्ष्मणाशब्दः । ७६३ सारस्वत-५-८१५-श्रीसुनो ड [] बैल्व, रौच्य | * सरस्वती-रूच्यशब्दौ विपर्यायौ, सरस्वत्या विकारः इति सारस्वतः । सारस्वत - (५.१.) -५ - ९५८- अरभीर देश. द्र० काश्मीरशब्दः । * सरस्वतीदेवता एषां इति सारस्वताः । Jain Education International सार्वभौम सारिका - स्त्री - २९० - ( शे. ८४ ) - यांडासनी वीला. द्र० कटोलवीणाशब्दः । 'सारिका' - स्त्री - १३३६ - भेना. द्र० गोकिराटिका शब्दः । सारोन्द्रिक - ५ - १९९६ -स्थावरविष. द्र० अङ्कोल्लसारशब्दः । सार्थ-पुं- १४१२ सन्नतीय प्राणीयोनो समुदाय, [] सङ्घ । * सरति इति सार्थः, अध्वगन्नृन्दम्, “सत्तैर्णित्-”(उणा-२३० ) इति थः । यथा- पान्थसार्थः । सार्थवाह - ५ - ८६८ - वेपारी. वैदेह, [प्रापणिक - शि.७७] । * सार्थान् सघनान् सरतो वा पान्यात् वहति इति सार्थवाहः । साई -५- १४९२- लीनु . द्र० आदशब्दः । * सह आर्द्रेण गुणेन वर्त्तते इति सार्द्रः । सार्धम् - अ.- १५२७ - साथै द्र० अमाशब्दः । * स्यति सास्तेन रुध्यति इति साद्धम् " सोरेतरम्'( उणा - ९३४ ) इत्युपलक्षणमिदम् । (सापिंप) - ५ - १०७५-सात पैडीयोथोसमुद्र. सर्पिष्क न. - ४९० - धीथीसं स्वारितद्रव्य. * सर्पिषा संस्कृत इति सार्पिष्क्रम् । साप - स्त्री - १११ - श्लेषा नक्षत्र. अश्लेषा । * सर्पी देवताऽस्याः इति सार्पा । सार्व-पु-- २५-अरित, निनेश्वर. द्र० अधीश्वरशब्दः । * सर्वेभ्यः प्राणिभ्यो हितः सार्वः सर्वय इत्यपि "सर्वाण्णोवा" || ७|१|४३|| इति वा णः । सार्वभौम - ५ - १७० - साठ पैडी ७माहिग्ग * सर्वभूमेर्ज्ञातः इति सार्वभौमः, ' पृथिवी सर्व भूमेरी - " ||६|४|१५६ ॥ इत्यञ् । सार्वभौम - ५-६७१-यवती सम्राट. For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy