SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७५३ * सर्पति इति सर्पिः क्लीबलिङ्गः " रुच्यचि " - ( उणा - ९८९) इति इस् । सर्व- १. - १४३३ - समस्त, घु द्र० अखिलशब्दः । * सरति इति सर्वम्, “लटिखटि-" ( उणा५०५) इति वः, सर्वतीति वा । सर्व सहा - स्त्री - ९३७-पृथ्वी. द्र० अचलाशब्दः । * सर्व सहते इति सर्वसहा, “सर्वात्सह - " ||५|१|१११॥ इति खः । सर्व केशिन् - ५ - ३२८-नट द्र० कृशाश्विनुशब्दः | * सर्वे केशा रूपान्तराण्यस्य सन्ति इति सत्र केशी, सर्वादेरिन् । सर्वपन्थिक-न- ४२१- पीपणाभूण. द्र० ग्रन्थिकशब्दः | * सर्वे ग्रन्थयोऽत्र इति सर्व ग्रन्थिकम् । सर्वज्ञ-पु-२५- तीर्थ ४२, अस्ति. द्र० अधीश्वरशब्दः । * सर्व जानाति इति सर्वज्ञः । सर्वज्ञ-५ - १९८- २४२, भाहेव. ० अट्टहासिन्शब्दः । * सर्व नानाति इति सर्वज्ञः । सर्वतसू-अ.-१५२९-योगेर, यामानु. द्र० परितसूशब्दः । * सर्वासु दिक्षु इति सर्वतः, यथा - सर्वतो ग्रामम् । ( सर्वतोभद्र ) - ५ - ९४ - योथायैवेय देव. ( सर्वतोभद्र ) - ५ - १०१५-२वस्ति. नन्द्यावर्त, (स्वस्तिक) | ( सर्वतोभद्र ) - ५ - ११३९ - सीमो द्र० अरिष्टशब्दः । अ. ९५ Jain Education International ( सर्वतोभद्रा ) - स्त्री - ११४३-सीवाणु वृक्ष. द्र० काश्मरीशब्दः । सर्वतोमुख- न. १०७० - पाणी. द्र० अपशब्दः । * सर्वतोमुखमस्य इति सर्वतोमुखं सर्व दिग्गतेः । सर्वदमन-५-७०२-लरत, दुष्यन्तनोपुत्र, द्र० दौष्यन्तिशब्दः । * सर्वान् दमयति इति सर्वदमनः । सर्वमङ्गला सर्वदर्शिन् -५-२५- तीर्थ ४२, अस्तित द्र० अधीश्ररशब्दः । * सर्व पश्यतीत्येवं शीः इति । सर्वदा - अ. - १५३१ (शे. १३७) - ९ मेघा, सर्वहा द्र० अनिशंशब्दः । सर्ब दुःखक्ष्य-५- ७५-मोक्ष. द्र० अक्षरशब्दः । * सर्वदुःखानां क्षयोऽत्र इति सर्वदुःखक्षयः । सर्वधन्विन् - ५ - २२८ - (शे.७१) - अभदेव. द्र० अङ्गजशब्दः । सर्वधुरीण - ५ - १२६१ - मधीलतनी धुरा वहन ४२नार मह * सर्वा धुरं वहति इति सर्वधुरीण : "वामाद्यादेरीनः ” || ७|१|४|| सर्वदम-५ - ७०२ - हुभ्यन्तनो पुत्र भरत द्र० दौप्यन्तिशब्दः । * सर्वान् दमयति इति सर्वदमः । सर्वभक्षा - स्त्री - १२७५ - मरी. द्र० अजाशब्दः । * सर्व कटुतिक्त प्रायमर्कपत्रादि भक्षयति इति सर्वभक्षा । सर्वमङ्गला - स्त्री - २०४ - पावती. द्र० अद्विजाशब्दः । * सर्वाणि मङ्गलान्यस्याः इति सर्वमङ्गला । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy