SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ सत्येतरत् ७३८ अभिधानव्युत्पत्ति- सत्यङ्कार, सत्याकृति । द्र० अञ्जसाशब्दः। ___ * अवश्यं मयैतद् विक्रेतव्यमिति सत्यस्य सथूत्कार-.--१६७-थू ४ अ ते क्या. करण सत्यापनम् , “सत्यार्थवेदस्याः-" ॥३४॥४४॥ - अम्बूकृत, (मनिष्ठेव)। इति णिचि आकारादेशे च "अर्तीरी-" ॥४॥२॥ * सत्कार सनिष्टेवम् । २१|| इति पोऽन्तः । सद-पु-१०-(प.)-माश्रय पाय थी लेवा (सत्येतरत्)-न.-२६५-असत्य वयन. એગ્ય શબ્દ દા.ત.ઘુ. __ ट्र० अनृतशब्दः। मदन-न.-९९०-घर. सत्र-न.-८२०-41. द्र० अगारशब्दः । ट्र० अध्वरमन्दः । * सीदन्त्यस्मिन् इति मदनम् । * सीदन्त्यत्र देवाः इति सत्रम् , “हुयामा-" सदस-स्त्री-४८१-समा. (उणा-४५१) इति त्रः। द्र० आस्थाशब्दः । सत्र-न.-१११०-१४ गस. ** सीदन्त्यस्मिन्निति सदः, स्त्रीक्लीबलिङ्गः, "अस्'द्र. अटवीशब्दः । (उणा-९५२) इत्यस् । * सीदन्त्यत्रेति सत्रं “हुयामा-” (उणा-४५१)। सदस्य-धु-४८०-सभासन, सन्य. इति यः । द्र० पार्ष द्यशब्दः । सत्र-1.-६६७-(२.१३७)-१२२. सदसि साधवः सदस्याः । द्र अंशुकशब्दः। सदा-अ.-१५३१-हमेशा. सत्रशाला-श्री-10००-भशनी दानशाणा. द्र० अनिशब्दः । 0 प्रतिश्रय, (सत्रशाल) । * सर्वस्मिन् काले सदा, सदाऽधुनेदानी" ॥७॥ * सत्र सदादानं तस्य शाला सत्रशाला । ।२।०६।। इति साधुः । यथा-"सदा पुरोडायपवित्रितासत्रा-अ.-१५२७-साथे. धरे" सर्व दाऽपि । 1 साकं, समं, सार्द्ध, अमा, सह । मदागति--९८-(शि. ८)-सुथ'. । सत् त्रायते सत्रा विच्, यथा द्र० अंशुशब्दः। "सत्रा कलर्हिस्थ्यम्"। सदागति-धु-११०७-(शे.१००)-५वन, वायु. सत्रिन्-५-७३४-६मेशा हान सपना२, ५२४ी. द्र० अनिलशब्दः । - गृहपति । सदातन-.--१४५३-(शि.१२८)-शाश्वत, नित्य. * सीदन्त्यस्मिन् सत्र गृहं सर्वदादानं च, द्र० अनश्वरशब्दः । तदस्यास्तीति सत्री। सदादान-पु-१७७-(शे. १३५)-dन्द्र ने साथी. सत्वर-न-१४७०-सही. द्र० अभ्रमातङ्गवादः। द्र० अविलम्बितशब्दः । सदानारा-स्त्री-१०८५-४२ताया नही. * सह त्वरया वतेते इति सत्वरम् । 0 करतोया। सत्वर-न.-१५३०-४४ी, जताया. * सदा नीरमस्यामिति मदानीग। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy