SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ सज्जन अभिधानव्युत्पत्ति द्र० कङ्कटशब्दः । 0 मंजु, युतजानु । * सज्जते इति सज्जः, सन् जायते वा “क्व- सशप्ति-स्त्री-३७१-दिसा. चित्" ॥५॥१११७१॥ इति डः । द्र० अपासनदशब्दः । सज्जन-५-३७९-सारी माणस. * म'ज्ञानं सज्ञप्तिः, “सातिहेति"-1॥५॥३।९४॥ 0 साधु, सभ्य, आय । इति क्तिः । * सत् शोभन जनयतीति सज्जनः, संन्यासी सज्ञा-स्त्री-२६०-लाम. जन चेति वा सज्जनः । द्र० अभिख्याशब्दः । सज्जन-.--७४९-युद्ध भाटे सैन्यनी २थापना. * संज्ञायतेऽनया इति सजा । 0 उपरक्षण । सञ्ज-५-४५६-नेयेका दीयवाणी. * सत शोभनं जन्यतेऽनेनेति सज्जनम् , सज्य मज्ञ, युतजानु । तेऽनेन वा । * मङ्गले जानुनी अस्पति सः । सज्जित-पु-१२२१- यु४५ माटे तैयार ४३वो सी. | सज्वर-५-११०२...24नि सवयी 0 कल्पित । થતી પીડા. ... * युद्धाय सज्ज्यते प्रगुगीक्रियते स्मेति सजितः ।। 10 मताप । सञ्चय--१४१२-समुदाय, सो. * सज्वरयतीति मज्वरः । द्र० उत्करशन्दः । सटा-खी-८१६ --21-(शनी !). * मचायते इति मंचयः । | जटा। सञ्च र-.-,६३-शरी२. * मन्यते इति मटा, "नमितनि"-(उणा२८ अङ्गशब्दः । १३०) इति टो न लुक च. "जटमड्याते" "पट * मंचरत्यनेनेति मंचरः, 'गोचरमचर"-11५। अवयवे' इत्यन योर्वाऽन् । ३।१३१॥ इति घः। सण्डीन-न.--१३१८-१वानी जिया, ते. सञ्चारिका-स्त्री-५२१-४ना, ७ श्री. 10 प्रडीन, उडीन, इयन, नभोगति । 0 दूती। * माडीयते इति गण्डीनम् । * संचारयति मदेशं प्रापयति मंचारिका । | सत्-धु-३४२-विहान ५ सित. ट्र० अभिम् पशब्दः । सञ्चारिन्--२९५-गाराहि २स ने मानव એક ભાવ, વ્યભિચારી ભાવ. * अस्तीति मन् विद्यमान उत्तम इत्यर्थः, अन्ये 0 (व्यभिचारिन्) । गल्याः । सतत--.-१४७१-निरत२, अयम. * मंचरन्ति न सततमवतिष्ठन्त इति संचालित द्र० अजनशब्दः । व्यभिचारिणः । * स तन्यते इति सततम , “ममस्तत हिते वा" सजवन--1.-९९२-यो ५२. ॥३।२।१३९।। इति सभावः । [] चतु:शाल । सतत्व-.-१३०७-२१३५, २वभाव. मजवले ति सजवनम् । . ट्र० आत्मनशब्दः । सज्ञ---४५६-येक्षा दीवाना * मह तदभावेन वर्तते इति सतत्वा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy