SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः धानाचूर्ण' । * पचिसेचने, सच्यन्त इति सक्तवः, पुंक्लीबलिङ्गः, एकवचनान्तोऽप्ययम्, "कृतिकस्यमि-" ( उणा - ७७३ ) इति तुन् । सक्तुक-पु- १९९८-वनस्पतिजन्य स्थावर विष. द्र० अङ्कोल्लसारशब्दः । * सक्तुप्रतिकृतिः सक्तुकः, सक्तुवच्चूर्णभवन त्वात् । सक्थि- 1. - ६१३-साथण. उरु । * सजति मसिन इति सक्थि क्लीबलिङ्गः, “वीराज्य-" ( उणा - ६६९) इति कित् श्रिः । सखि - ५ - ९ (प.) - मित्रवाय शब्द मनावनार शह हात वायुसण. समि-५- ७३० - मित्र. ० मित्रशब्दः । * सनोति मनति वा सखा ( उणा - ६२५) इति खिः । सखी-स्त्री-५२९-साहेली, सडयरी. वयस्था, आलि, सनीची । "सनेडलिः” * सनुते इति सखी, “सनेईखिः”-(उणा६२५) "नारीसखी - " || २/४१७६ || इति ङीः । सख्य-न.-७३०-भित्रायारी, दोस्ती. द्र० अजयशब्दः । * सख्युर्भावः कर्म वा सख्यं "सस्विवणिग्दृताद्- " ||७|११६३ || इति यः । सगर-न. - ६९२ - जीन यवती. सुमित्रम् | * सहते सर्व मिति सगरः, "जटर-" (उणा४०३ ) इत्यरे निपात्यते । सगर्भ-५-५५१- सगोलार्ध द्र० भ्रातृशब्द: 1 Jain Education International ७३३ सङ्कल्प * समानो गर्भोऽस्येति सगर्भः "समानस्य"||३|२| १४९ || इति सभावः “सगर्भ्यः" इत्यमरः । समय-५ -५५१- (शि. ४४ ) - गोलाई. ० भ्रातृशब्दः । सगोत्र - ५ - ५६१-२वन, गोनो भी. द्र० ज्ञातिशब्दः । * समानं गोत्रमस्येति सगोत्रः “समानस्य धर्मादिपु " ||३|२|१४९|| इति सभावः । सग्धि - स्त्री - ४२५-साथै भते. सहभोजन । जग्धिर्भोजन सग्धिः स्त्रीलिङ्गः, * सह पोदरादित्वात् । सङ्कट-५ - १५०४- गीरही, सांउड [ सम्बाध । * संकीर्णः संकटः संप्रान्नः -- ७११११२५॥ इति कटः । सङ्कथा-स्त्री-२७५- परस्पर न्यायपूर्व वात કરવી તે. [ संप | * संमुखं कथनं संकथा “भीपिभूषि- " ||५|३|१०९ || इत्यङ | सङ्कर--५-१०२६- यश, पूले. अवकर | * समु कीर्यतेऽसौ इति सङ्करः । सङ्कर्षण - पु - २२४ -- देव. द्र० अच्युताग्रजशब्दः | * संपति यमुनामिति संकपणः । सङकलित-५ - १४८५ - सखा संग्रह उरेल. संगड | * संकल्यते स्मेति संकलितः । सङ्कल्प - ५ -- २२९ - अमनी योनि, उत्पत्ति. सङ्कल्प-पु-१३७०-मननो व्यापार, निश्चय, अतिज्ञा. For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy