SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ७३१ संस्कृत * सवेजनं संवेगः । संश्लेष-.-१५०७ -आसिगन ४२ते. सवेश-पु--३१३- निती , 4. द्र० अङ्कपालीशब्दः । द्र० तन्द्राशब्दः । * संश्लेषणं संलपः। * संविशतीन्द्रियाण्योति सचशः । संवेशन-.--',३७ - युन, आम1. संसक्त-न.--१४५१-साथे सागेन, सांत। रक्षित. द्र० कामकेलिशब्दः । द्र० अनन्तरशब्दः। * संविशन्त्यङगान्यति स वशनम् । * संगजति स्मेति संसक्तम् । संव्यान-न.--६७१ - वस्त्र, 3114 पत्र. संसक्त-न.--१४७१-निरत२, निप, अयम. [] प्रच्छादन, प्रावरण, उत्तरी यक । ट्र. अजलशब्दः । * संबीयतेऽननेति सध्यानम् । * संत्रजति स्मेति संसक्तम् । सशप्तक-७९५-युद्ध या पाछ। नदिना२. | संसद-स्त्री-४८१-समा. युद्धानिवर्तिन । द्र० आस्थाशब्दः । * संशपन्ति, पलायमानान् सशपथं युद्ध्यन्ते वा * संभ्य सीदन्त्यस्यां इति संसत्, संपदादित्वात् संशप्ताः, के संशप्तकाः । क्विम् । सशय-.-१३७५ २ सय. संसरण- १८-२० भाग ।। संदेह, प्रापर, आरका, चिचिकित्सा । ___ * गशयनं संशयः, समन्ततः शने आत्मा * सम्यक् मन्त्यति संसरण । स्मिन्निति वा । (संसारिन)-५-१३६६-संसारी . संशयानामसम्भव-पु-६६-संदेड विनानानु. द्र० असुमत्शब्दः। ની વાણીને ૧૬ ગુણ. संसिद्धि-स्त्री-१३७७-२५३५, २वमा. * संशयानामसम्भवोऽसन्दिग्धत्वम् । द्र० आत्मनशब्दः । संशयालु --४४५--संशयाना, Als. * मंसिद्ध्यत्यनया इति संसिद्धिः । 0संशयित, (सांशयिक शि.31] । सस्कार-पु-१३७३-पूना सा, वासना. * संशयशीलः संशयालः, "शीङ"-1५।३७।। [] वासना, भावना । इत्यालुः, सांशयिकोऽपि । * मंस्क्रियतऽनेनेति संस्कारः। संशयितृ---४४५-संशयवाना, शास. सस्कारवर्जित-५-८,४-२४२४ीन यात्मा [संशयालु, शांशयिक शित। बात्या सशित 1.--१४९१-सारी शत निश्रित ये. * संस्कारोऽवोपनयनं रोन वर्जितः । [ सुनिश्चित । संस्कारवत्त्व---६,--सरतादि सावी , * संश्यति स्मेति संशितम्। પ્રભુની વાણીનો ૩૫ કીકી પહેલે ગુણ. संश्रव-पु-२०८-२वीज२, २ २ . * संस्कारवत्त्वं संस्कृतादिलक्षणयुक्तत्वम् । ___ ट्र० अङ्गीकारशब्दः । संस्कृत-धु-३४५-शस्त्र हि तत्वाना २१२७२१. संश्रुत-न.-१४८९-२वारे. 0 व्युत्पन्न, प्रहत, क्षुण्ण। द्र० अङ्गीकृतशब्दः । * शास्त्रादिना संस्क्रियते स्मेति संस्कृतः । * संश्रयते स्मति संश्रुतम् । (संस्कृत)---२८५-सत मापा. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy