SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ पाव ७२८ अभिधानव्युत्पत्ति पइगव--.-१४२४-५शुमानु ५२४ मनाववा भाट पगढ-५-५६२-५४. પશુવાચક શબ્દથી લગાડતો શબ્દ જેમકે હસ્તિષશવમ. द्र० क्लीवशब्दः । * पशुनामभ्यः परं षट्त्वे वाच्य षड्गवमिति * सनतीति पण्डः, “शमिपणियां-" (उणाप्रगुज्यते, यथा-हस्तिनां षट्त्वम् हस्तिषगवम्, “घट्त्वे १७९) इति तु बाहुलकात सत्वाभावः "शण्टः" पगवः" ॥७१।१३५। इति पगवप्रत्ययः । इत्यमरः, "शण्टः' इत्यन्ये । पइज-.-१४०१-सातमी स्वर. पण्ड-पु-७२८-मत:पुरनो २ न . * पड्भ्यो जायते इति पइजः, यद् व्याडिः 0 वर्षवर । "कण्ठादुत्तिष्ठते व्यक्तं पड़जापइभ्यस्तु जायते । कण्ठोरस्तादनासाभ्यो, जिह्वाया दशनादपि ॥" * पण्डो नपुंसकोऽत एवान्तःपुरपालकः । पण्ढतिल-धु-११८०-गान तेवा तय. पइबिन्दु-धु-२१५-विपण, नारायण द्र० अच्युतशब्दः । - तिलपिञ्ज, तिलपेज। * पाटो निष्फलस्तिलः पादतिलः । * पइ चिन्दयो लान्छनभूता अस्येति पबिन्दुः । पड़स-.-१०७०-(शे ११५)-पाणी. पण्मुख-----४२--श्री विभय मानना द्र० अपशब्दः। શારાન દેવ. * पण्मुग्वान्यस्येति षण्मुखः । षड्रसासव-पु-६२० २सपातु द्र० अपिस भयशब्दः । पण मुख-पु-२०९-४ातिय, २२ पुत्र. * पयां मधुगदीनां रमानामामवः इति पह द्र अग्निशब्दः । रमामवः । * पड़ मुग्वान्यस्येति (भुवः, अग्निपत्नीनां पणां पण्ड---.-१११८- वन, स. स्तनपानत्वात् । द्र० अटवीशब्दः। पष्टिक-धु-११६८-साही यो, भोतानी भो * सन्यते सेव्यते इति पण्डं पुक्लीबलिङ्गः, પાકે તેવા ખા. बाहुलकान सत्वाभाव “पञ्चमाडः"-(रणा-१६८) - गर्भवाकिन् । इति दः। * पष्टिगत्रेण पच्यते इति पष्टिकः, "यवयवकपण्ड--१२५९-सद, Aut. पष्टिकायः" ॥७।१।८१।। इत्यत्र पण्टिके ते निदेशात् द्र० इट्चरशब्दः। साधुः। * सनोति सनति वा पण्डः, “पञ्चमाड:"-(उणा (पष्टिक)--१२०१-मीमांथी 4-1. १६८) इति डः, बाहुलकात सत्वाभावः, शण्टोऽपि । पष्टिक्य-1-९६६-सी योग यशतव पण्ड-पु-१०.६-२४२. द्र० अट्टहासिन्शब्दः। पष्टिका पष्टिरावेण पच्यमाना व्रीयस्तेषां * ऋषिभिः शापेन पातितलिङ्गवात् षण्टः, यद् ! क्षेत्र पाष्टिक्यं, "यवयवकपष्टिका-" ||७/१९८१॥ इति यः। "ततस्तमृषयो दृष्ट्वा , भार्गवाङ्गिरसो मुने! | पष्टिहायन---१२१८-(श: १७९)-62ी. क्रोधभामोऽब्रुवन् सर्वे, रिङ्गोऽस्य पततां भुषि।' | द्र० अनेकपशब्दः । त२. वामनपुराणे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy