SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ शूर्प अप- न.- १०१८ - सूपड़ प्रस्फोटन (सूप) | * शीर्यतेऽनेनेति सूपम “कशसभ्य ऊर्जान्ति स्" इति पः 'धूप' माने' इत्यस्य वा । शुपक- ५- २२८-अभदेवने। शत्रु [] नंबर, ( शम्बर) | * पति परवीर्याणि मिर्मीत इति पक. । (शप कारि) -५ - २२८ - अमदेव. ८० अङ्गजशब्दः | झुल-न- ५- ७८७-त्रिशुद्ध. [] त्रिशीपक | त्यति रुजतीति शूलं पुंक्टीवलिङ्गः । शूलधरा- स्त्री- २०५- (शे. ५०) -पावती. ० अद्विजाशब्दः | धूलनाश-1.- १४३- संयण. [] सौवर्चल, अक्ष, रुजक, दुर्गन्ध | * शूलरोग नाशयतीति शूलनाशनम् । डालभृत्-५ - १९९-२२४२. ८० अट्टहासिनशब्दः | * शूलं विभर्तीति शूलभृत्योगिकत्वात झुलीति । शूलभृत्–५–७–(प.)–४२. शूलाकृत--न.-४१३- सोढाना राणीया उपर प वेल मांस. शूल्य । * शूलाक्रियते स्म पाकाय इति शूलाकृतम्, “शूलात् पाके” ||७|२| १४२ || इति डाच् । अन्ये तु सामान्यविशेषभावं परिहृत्य अनयोर्भटिणे कार्थतामाहुः | शूलायुध - ५-७- (प.) - ४२. शूलाब - ५-७- (प.) -३२. शलिक-- १२९६ - सस TET, मृदुलोमक, लोमकर्ण । * शूलमस्स्यस्येति शूटिकः । Jain Education International ७१४ अभिधानव्युत्पत्ति शूलिन - ५-६ - ( प. ) - २३२. (शूलिन ) - ५ - १९९-२२४२. द्र० अहहासिनुशब्दः । शूल्य- नं.-४१३ ओढाना समीया उपर पावे मांस. यकृत | * शुले संस्कृतमिति शूल्यं “ शुलोखादयः" || ६ |२| १४१ || इति यः । शृगाल -५ -१२९० - (शि. ११४) - शियाण. ० कोशब्दः । शुगाली - स्त्री-८०३ (शे. १५३) - लूटे, उपद्रव, अक्षय, મોટા કર્યા. [] डमर, डिम्ब, विप्लव | शृङ्खल-न. पुं- स्त्री- ६६५ - पुपनी उन ४ होरे।. * शीर्यते इति श्रृङ्खलं त्रिलिङ्गः, “श्रो नोन्तो हस्वच" ( उणा - ४९८ ) इति खलः, श्रः खलतीति वा । शृङ्खल - ५ - स्त्री - न.- १२२९ - साधना पत्रे भवानी सांडण ० अन्दुकाब्दः । * शृणोति बन्धेनेति श्रृङखला, त्रिलिङ्गः, “श्री नोन्तो हस्व " ( उणा - ४९८ ) इति खलः । शृङ्खलक-५- १२५५ आना અેડાયેલેા કાટ, धन वडे * बलं बन्धनमस्यति श्रृङ्खलकः, “श्रृङ्खलकः करमे" || ७|१|१९१॥ इति साधुः । 19 शङ्ग - न.-१३०२ - शिमर. शिखर, कुट | * शीर्यते निवातनेति श्रृङ्गम् ( उणा - ९६ ) इति गे निपात्यते । शृङ्ग-न.-५-१२६४-मणहनु शांगडु विषाण, कुणिका । For Private & Personal Use Only “श्रशा” श्रृणातीति श्रङ्ग" या " - ( उणा -९६) इति गे निपात्यते पुंक्लीचलिङ्गः । ग्रह - ५ -६४०- (शे. १३०) - अग अगर. ८० अगरुशब्दः । www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy