SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ शुनासीर * शुनति गच्छतीति शुनः । शुनासीर - १७२न्द्रि द्र० अच्युताग्रजशब्दः । * शोभनं नासीरमग्रयानमस्येति गुनासीरा, ग्र पूजायाम्, वारवत्, दन्त्यादिरपि । शनि - ५- १२७९-तरौ द्र० अस्थिशब्दः । * सुनति गच्छतीतिद्युनः, “नाग्युपान्य-' ( उमा ६०९) इति विदिप्रत्यये गुनिः । शनी - स्त्री - १२८१-तरी [] सरमा, [ देवशुनी-शि. ११3]। ७१२ शुन्य न - १४४६ शून्य, माझी. [] शूत्य, (रिक्त), रिक्तक, तुच्छ, वशिक | सुन हितं शुन्यं 'नो नवोदूत्" ॥७॥ १|३३|| इति साधुः | शुभ -1.-८६ - उदयाण, शुल. ८० कल्याणशब्दः । * शोभते इति शुभम् । 'शुभ' - ५ - १२७५ - १२. * अजशब्दः | शुभंयुस - ५ - ४३३ - भांगसिङ, शुभशास. [ शुभसंयुक्त | * शुभमिति विभक्त्यन्तप्रतिरूपकमव्ययं शुभमस्वाऽस्तीति शुभंयुः, "जर्णाऽहम् ||५|२|१७|| इति युस् । शुभ संयुक्त-पु-४३३-मांगलिक, शुभशाली. [] शुभयुस् । शुभ्रांशु - ५-१०५ ((शे.१1) यन्द्र. ० अहिग्जशब्दः । शुभ - ५ १३०३ - सह १० अर्जुनशब्दः । Jain Education International अभिधानव्युत्पत्ति * शोभते इति यभ्रः, "ऋज्यजि" (उणा३८८) इति किरः । शुभ्र नं.-१०४३ - (शे. ११२)--२५. कन्दः | शुम्बन. - स्त्री - ९२८ - होरी. द्र गुणशब्दः । * सुनतीति गुम्बं स्त्रीक्टीवलिङ्गः, "तुम्बस्तम्बादयः " - ( उणा - ३२९) निपात्यते । शुम्भमथनी स्त्री- २०५ - पार्वती. द्र० अद्विजाशब्दः । * सम्भं मयतीति सम्भमथनी । शल्क-पु-१-७२४ -४मत. शति शवति वा सुखेन वात्यनेनेति शल्कः, पुंक्लीलिङ्गः, "निष्कतुरुक - " ( उणा - २६ ) इति के निपात्यते । शुल्काध्यक्ष-५- ७२४ -४ ६५२ निभायेंस अविहारी. 1] शौल्किक | * शुल्कस्याध्यक्षः शुल्काध्यक्षः । शुल्व-१-९२८-दोरी. द्र० गुणशब्दः । *शलतीति शुल्वम्, "शल्यलेरुत्वातः" ( उणा३१९) इति वः । शुल्व-न-१०३९-तांगु. ० उदुम्बरशब्दः । * शिळतीति शुल्वम, “शल्यलेरुच्चातः”- (उमा३१९) इविः, “शुल्क सर्जने" इत्पस्न वाऽच । शुल्वारि-५-१०५७ - गन्ध द्र० कुष्ठारिशब्दः | * शुल्वस्यारिरिति शुल्वारिः । शुश्रूषा- स्त्री- ३१०- सांभवानी छि * श्रोतुमिच्छा शुश्रूषा । शुश्रूषा श्री ४९७ सेवा, अमित, For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy