SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ शिरोममन् ९०६ अभिधानव्युत्पत्ति शिगेममन् पु-१२८८-भू. द्र० आग्बनिकशब्दः । * शिरमि मर्माऽम्येति शिरोमर्मा ।। (शिरोरत्न)--.--६,०-भरत: ३५२ने मति ] चूडामणि, चूदारत्न, शिरोमणि । शिल-.--८.६५-धान्यानी मला. शिजविन - कणिशाद्यज'न । * 'शिला छे' शिव्यते इति शिलम् , "तुदादि"-(उणा--.) इति क्रिदः । शिला-स्त्री-१००८-३॥६॥नी आधारभूत ५५५२, * शिलतीति शिली शिल्याकृतिर्वा । शिलीमुख धु-७७८-०७५ ट्र० अजिमगशब्द: ।। * शिलीव मुग्वमस्येति शिल मुखः । शिलीमुग्व-पु-१२१२-मभरे।. द्र. अलिशब्दः । * शिला झाल्यं मुखेटस्यनि शिलिमुग्वः शिला भुखमस्य वा। शिलोच्चय--१०२७-५'त. ट्र० अचलशब्दः । * शिलानामुच्चयोऽति शिलोच्नयः । शिलोद्भव-.-१०४१- (शे. १९३)-सो. ० अर्जुनान्यः । शिल्प-न...--४, शगिरी, कन्या, विज्ञान । * शील्यते इति शिल्पम, “पम्पाशिल्यादयः"(उगा-३०.) इति पे निपात्यते । 'शिल्पशाला'-त्री. १.८०..सोनी विपाशगरी शिलतीति शिटा, "स्तम्भोध दार्वन्तरस्थापनार्थ बदामन्यते सा शिला' इति गौडः । शिला-स्त्री-१०३६-११५२. द. अश्मनशब्दः । * शिलतीति शिला । शिला-श्री--१०६०--(शि.3)-भाजीपात. १० करवीराशब्दः । शिलाजतु-.-१०६२-- शिक्षामित. 5. अश्यशब्दः। ॐ शिलातः यजत्वाकृतिः शिलाजत, कटीचलिगः । शिलानीह-.-२३१-(शे. ८८)- 123 पक्षी द्र० अरुणावरजशब्दः । शिलासार-न.--१०३८-४ ट्र० अयस्यब्दः । * शिलाया अम्मनः सारमिति शिलासारम, यत्स्मृति : ": "अश्मभ्यो लोहमुस्थित" अयं क्लीबे, पुस्यपि इत्यमरः । शिटी-श्री-१२०३-रोसा. गण्डपदी । आवेशन, शिल्पिशाला। शिल्पा-बी-१०००-८नमतन स्थान. ट्र० स्वरकुटीशन्दः । * शिव्य विज्ञानमस्त्यस्यामिनि शिल्पा । शिल्पिन-५-८९९-४ारीग२. [] काम, कारिन् , प्रकृति । शिल कलाकौलशमस्त्यस्येति शिल्पी । शिलिपशाला-२त्री-१०००-सोनी वि. रीगरो स्थान. - आवेशन, (शिल्पिशाला)। * शिल्पिनां शाला इति शिल्पिशाला । शिव न.-७४-मोक्ष.. द्र. अक्षरशब्दः । * सदानन्दमग्नैः शय्यते स्थीयतेऽस्मिन्निति शि " शिपो हस्वश्ववा"-(उगा-५०६) इति बया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy