SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ शिशु शिशु-पु-न- ११३४- सरगवा. द्र० अक्षीवशब्दः । * शिनोति तैक्ष्ण्यादिति शिग्रुः पुंक्लीबलिङ्गः, "शियुगेरु" - ( उणा - ८१२ ) इति रौ निपात्यते । शिशुक- १. - १९८४ - 13. शाक | * शिनोतीति शिशु के शियुकम् । शिक्षण - ५- ६३२-ना अननो भेल [] मिङ्काण, सिंहाण, सिंहान [शिक शि.४८ ] । * शिव्यते इति शिक्षणः, "बहुलम" ॥५॥११ २॥ इत्याणः, ' वालूशिडिय" - ( उणा - ७० ) इत्याण के शिवाणकोऽपि । शिक्षाणक-५-६३२ (शि. ४८) - नाउ अननो भेस ० शिवाणशब्दः । शिङ्गानक - ५ - ४६२- (शे. १०७) -३३. ८० कफशब्दः । शिखिनी- स्त्री--५८१--नासिश्र, नाउ, द्र० गन्धज्ञाशब्दः । * शिवत्ववश्यमिति शिनी । शिक्षा - स्त्री- ७७६ - पालुछ, धनुष्यनी दोरी. द्र० गव्याशब्दः । * शिक्ते शब्दायते इति शिखा । शिक्षित - १. १४०५ - जर विगेरेन भवान * विजनमिति शिञ्जितम् भूषणानां वः । जांज२. शिञ्जिनी- स्त्री- ६६६ - ॐ० अङ्गशब्दः । * शिक्तेऽव्यक्त' शब्द करोतीति शिञ्जिनी ग्रहादिवाद् णिन् । शिञ्जिनी - स्त्री - ७७६- पशुछ, धनुष्यनी होरी. द्र० गव्याशब्दः । * शिक्ते इति शिञ्जिनी | शित- १. १४८४- तीक्ष्णु रेसु घरेलु Jain Education International ७०४ अभिधान व्युत्पत्ति द्र० क्षणुतशब्दः । * शायते इति शितम्, “छाशोर्वा" ||४|४|१२|| इति वा इत्यम् । शितशिम्बिक - ५- ११७४ - वास, (अनान). 0 वल्ल, निष्पाव । * शिता शिम्बरस्येति शितशिम्बिकः । वा. शिति - ५ - १३९७ - द्र० असितशब्दः । * शिन्तादिति शितिः, "तितो नाम्नि " ||५|११७१ ॥ इति तिक । शिथिल --- ४९१ संचित, दीसु इलथ । * 'श्रथुङ शैथिल्ये' श्रन्यते इति विधिरः, "श्रन्थेः शिथ च" ( उणा - ४१४ ) इतीरः, लख शिथिलः । शिपिविष्ट-५-१९८-२४२. द्र० अट्टहासिन्शब्दः । * शिविर्नाम राजा नारायणेन हतः सचेश्वरस्याअत्यन्त प्रिय इति तस्याऽस्थीनि शिरसि धृतानि, अतः विष्टोऽस्यादिरूपेण शिविरत्रेति शिपिविष्टः पृषोदरादिवात् शिपिरिन्द्रदन्तवालस्तेन विष्टो व्याप्त इति वा । शिपिविष्ट-- ४५३ - टासीओ. ० ऐन्द्रलुप्तिकशब्दः । * शिपिश्रम विष्ट दोपव्याप्तमस्येति शिपि• विष्टः । शिपिविष्ट-५-४५५- राम याभडीवाओ [] दुश्मन, द्विनग्नक, वण्ट | * शिपिचर्म विष्ट दोषव्याप्तमस्येति शिपिविष्टः । शिफा - स्त्री - ११२०--जाउनु भ्रूण जटा । * शिनोति, शेतेऽधः यन्त्येनामिति वा शिफा, "शफकफ'- (उणा - ३१६ ) इति के निपात्यते । शिफा - स्त्री - १२६६ - उभय वगेरेनु भूण-६. [] करहाट, कन्द 'शिफाकन्द' । * शिनोति दारयति क्ष्मामिति शिफा । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy