________________
शमथ
६९२
अभिधानव्युत्पत्ति* शाम्यतीति शमः।
'शम्पाक'-.-११४०-२मागी. शमथ--३०४-शांति, उपशम.
द्र० आरग्वधशब्दः। द्र० उपशमशब्दः।
'शम्बर'-.--१०६९-पाणी. * शमनं शमथः "भृशीशपिशमि-"-(उणा•
द्र० अपशब्दः । २३२) इति अथः।
'शम्बर'--१२९३- प्रा२ • ६२०३. शमन-५-१८५-यभ, यमरान.
शम्बल-न.-.-४९३-भातु. द्र० अर्कसूनुशब्दः।
पाथेय । * शमयतीति शमनः ।
* शाम्यति क्षुदनेनेति शम्बलं पुंक्लीचलिङ्गः, शमन-1.-८३०-(शि.७२)-यजमा यतो पशुने १५.
“शमिकमि"-(उणा-४९९) इति बलः । । परम्पराक, शसन, प्रोक्षण ।
शम्बाकृत-न.-९६८-से पा२ मेडेमेत२. . (शमभत्)-.-७६-शमने घा२९॥ ४२नार भुनि.
द्र० द्विगुणाकृतशब्दः। शमल-न.-६३४-वि०४॥ भण.
* शम्बा क्रियते स्म शम्बाकृतम्, अनुलोमकृष्टम् द्र० अवस्करशब्दः ।
पुनस्तिर्यक् कृष्यते स्म "तीयशम्बबीजाद्"-11७२।१३५॥ * शाम्यतीति शमलं "शमबचवा" (उणा.
इति डान् । ४७०) इत्यलः ।
'शम्बु'---१२०५-छायो. शमान्तक-पु-२२८-(शं. ७८)-रामदेव.
द्र० शम्बूकशब्दः । द्र० अङ्गजशब्दः।
शम्बुक-पु-१२०५-(शि. 10k)-छी५, मा. शमी-स्त्री-११३०-० अश, शी.
0 शम्बूक 'शाम्बुक, शम्बु' । . द्र० बीजकोशीशब्दः।
शम्बूक-धु-१२०५-छी५, शा . * शाम्यत्यस्यां सस्यमिति शमी।
0 'शाम्बुक, शम्बु,' [शम्बुक शि१०८] । शमीगर्भ-५-८१३-श्रीम.
* शाम्यन्तीति शम्बूकाः, "शम्बूक"-(उणाद्र० अग्रजशब्दः।
६९) इत्युके निपात्यते । शम्बुकोऽपि । शमीगर्भोऽग्निः, स इव घस्मरत्वात् शमीगभः।। शम्भली-स्त्री-५३३-३७०ी, मासी ४२नार स्त्री. शमीगर्भ-धु-१०९८-अनि.
0 चुन्दी, कुटनी। द्र. अग्निशब्दः।
* शं श्रेयो भलते हिनस्ति इति शम्भली, * शम्या गर्भः शमीगर्भः, यत् कालिदासः "शमी-| शम्भ श्रेयोयुक्त लाति वा । मिवाभ्यन्तरलीनपावकाम्" इति ।
शम्भव--२६-त्री सलवनाथ भगवान. शमीधान्य-न.-१९८१-६, भग कोरे धान्य.
* श सुखं भवत्यस्मिन् स्तुते इति शंभवः * शमी शम्बा तत् प्रधानं धान्यं शमीधान्यम् । यद्वा गर्भगतेऽप्यस्मिन्नभ्यधिकसस्यसंभवोऽपि । शम्पा-श्री-११०४-विरणी.
शम्भु-धु-२४-मति , निनेश्व२. द्र० अचिरप्रभाशब्दः। .
द्र० अभयदशब्दः । * शाम्यतीवि शम्पा "भापाचणि-" (उणा
* शं शाश्वतसुरवं तत्र भवति शम्भुः, "शंसं २९६) इति पः, शपिचतीति वा । दन्त्यादिरयमिति स्वयं विप्राद् भुवोडुः" ॥५॥२१८४॥ इति दुः । प्राच्याः , सं पिबति नायनं तेज इति व्याख्यन् । शम्भु-पु-१९५-२४२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org