SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ शमथ ६९२ अभिधानव्युत्पत्ति* शाम्यतीति शमः। 'शम्पाक'-.-११४०-२मागी. शमथ--३०४-शांति, उपशम. द्र० आरग्वधशब्दः। द्र० उपशमशब्दः। 'शम्बर'-.--१०६९-पाणी. * शमनं शमथः "भृशीशपिशमि-"-(उणा• द्र० अपशब्दः । २३२) इति अथः। 'शम्बर'--१२९३- प्रा२ • ६२०३. शमन-५-१८५-यभ, यमरान. शम्बल-न.-.-४९३-भातु. द्र० अर्कसूनुशब्दः। पाथेय । * शमयतीति शमनः । * शाम्यति क्षुदनेनेति शम्बलं पुंक्लीचलिङ्गः, शमन-1.-८३०-(शि.७२)-यजमा यतो पशुने १५. “शमिकमि"-(उणा-४९९) इति बलः । । परम्पराक, शसन, प्रोक्षण । शम्बाकृत-न.-९६८-से पा२ मेडेमेत२. . (शमभत्)-.-७६-शमने घा२९॥ ४२नार भुनि. द्र० द्विगुणाकृतशब्दः। शमल-न.-६३४-वि०४॥ भण. * शम्बा क्रियते स्म शम्बाकृतम्, अनुलोमकृष्टम् द्र० अवस्करशब्दः । पुनस्तिर्यक् कृष्यते स्म "तीयशम्बबीजाद्"-11७२।१३५॥ * शाम्यतीति शमलं "शमबचवा" (उणा. इति डान् । ४७०) इत्यलः । 'शम्बु'---१२०५-छायो. शमान्तक-पु-२२८-(शं. ७८)-रामदेव. द्र० शम्बूकशब्दः । द्र० अङ्गजशब्दः। शम्बुक-पु-१२०५-(शि. 10k)-छी५, मा. शमी-स्त्री-११३०-० अश, शी. 0 शम्बूक 'शाम्बुक, शम्बु' । . द्र० बीजकोशीशब्दः। शम्बूक-धु-१२०५-छी५, शा . * शाम्यत्यस्यां सस्यमिति शमी। 0 'शाम्बुक, शम्बु,' [शम्बुक शि१०८] । शमीगर्भ-५-८१३-श्रीम. * शाम्यन्तीति शम्बूकाः, "शम्बूक"-(उणाद्र० अग्रजशब्दः। ६९) इत्युके निपात्यते । शम्बुकोऽपि । शमीगर्भोऽग्निः, स इव घस्मरत्वात् शमीगभः।। शम्भली-स्त्री-५३३-३७०ी, मासी ४२नार स्त्री. शमीगर्भ-धु-१०९८-अनि. 0 चुन्दी, कुटनी। द्र. अग्निशब्दः। * शं श्रेयो भलते हिनस्ति इति शम्भली, * शम्या गर्भः शमीगर्भः, यत् कालिदासः "शमी-| शम्भ श्रेयोयुक्त लाति वा । मिवाभ्यन्तरलीनपावकाम्" इति । शम्भव--२६-त्री सलवनाथ भगवान. शमीधान्य-न.-१९८१-६, भग कोरे धान्य. * श सुखं भवत्यस्मिन् स्तुते इति शंभवः * शमी शम्बा तत् प्रधानं धान्यं शमीधान्यम् । यद्वा गर्भगतेऽप्यस्मिन्नभ्यधिकसस्यसंभवोऽपि । शम्पा-श्री-११०४-विरणी. शम्भु-धु-२४-मति , निनेश्व२. द्र० अचिरप्रभाशब्दः। . द्र० अभयदशब्दः । * शाम्यतीवि शम्पा "भापाचणि-" (उणा * शं शाश्वतसुरवं तत्र भवति शम्भुः, "शंसं २९६) इति पः, शपिचतीति वा । दन्त्यादिरयमिति स्वयं विप्राद् भुवोडुः" ॥५॥२१८४॥ इति दुः । प्राच्याः , सं पिबति नायनं तेज इति व्याख्यन् । शम्भु-पु-१९५-२४२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy