SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः (शङ्खपाणि) - ५-२१९- विष्णु, नारायण द्र० अच्युतशब्दः । शङ्खभृत्-५-२१९- विषणु, नारायणु. द्र० अच्युतशब्दः । * शवं विभर्तीति शङ्खभृत्, यौगिकत्वात् शस्त्रपाणिः । मुख-५ -१३४९ - भग२४२०. ० आलास्यशब्दः । * दास्येव मुखमस्येति शग्यमुग्लः, शङ्कुमुखोऽपि । शची-स्त्री- १७५-४न्द्राणी. द्र० इन्द्राणीशब्दः । * शचते मधुरं वक्तीति शची । शचीपति-५- १७३ - ४न्द्र. द्र० अच्युताग्रजशब्दः । * शच्याः पतिः शचीपतिः, यौगिकत्वात् शचीराः पौलोमी इत्यादयः । (चीश) -५-१७३-४८. ५० अच्युताग्रजशब्दः । शठ - ५ - ३७६ - धूत', भायावी. [] निकृत, अनृजु, [शष्ठ शि.२५] । * 'झटकैतवे च' शटतीति शठः, शाम्यतीति वा "शमेलुक् च वा" ( उणा - १६५) इति टः, एकदेशविकृतत्वात् झण्टोपि । शठ-न.-१०४२-(शे. १६१) सई, सीसु. ० आलीनशब्दः । शठता - स्त्री- ३७७- भाया, सुभ्याई माया, शाठ्य, कुसृति, निकृति । * शटस्य भावः सटता । शण न.- ११७९-शण, लांग. ] भङ्गा, मातुलानी | * द्यणतीति शणम् । शण्ठ-५-३७६ (शि. २५) - शह, मायावी : अ. ८७ Jain Education International ६८९ E शठ, निकृत, अनृजु । शण्ठ-५ -५६२ - (शि. ४५) -नपुंस. द्र० क्लीवशब्दः । शण्ड-५-१२५९-(शि १११) - सांढ, आलो. द्र० इचरशब्दः । शण्ड- ५ - ५६२ - (शि. ४५) - नपुंसउ. द्र० क्लीवशब्दः । शत- न.-५ - ८७३-से. शतक- ५- २१९- (शे. १६) - विषयु, नारायण. शतपत्र द्र० अच्युतशब्दः । शतकीर्ति-पु- ५४-यावती योवीशीना दृशभां तीर्थ ३२. * शतयः कीर्तयोऽस्येति शतकीर्तिः । शतकतु -५ - १७३ - न्द्र. द्र० अच्युताग्रजशब्दः । * शतं क्रतवोऽस्येति शतक्रतुः । शतं ऋतवः प्रतिमाभिग्रहविशेषाः कार्तिकभवेऽस्याsभूवन इत्या गमविदः । शतघ्नी- स्त्री- ७८७- ( . (५०) शस्त्र प्र२. शतद्रु - स्त्री - १०८४ - शतसन्न नही. शुतुद्रि । * वसिष्टशापभयेन शतधा द्रुतेति शतद्रः, स्त्रीलिङ्गोऽयम् “हरिपीत" - ( उगा - ७४५ ) इति हिदुः । शतधार - ५- १८०- ( शि. १३) १००. द्र० अशनिशब्दः । शतधृति - ५ - २१३ - मा. द्र० अजशब्दः । * शतं धृतीनामस्येति शतधृतिः । शतपत्र न.- ११६१ - उभ१. द्र० अरविन्दशब्दः | * शत पत्राण्यस्येति शतपत्रम् । शतपत्र - ५ - १३२८-३४९८पक्षी. टाघाट For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy