SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ अभिधानपत्ति शंव-पु-१८.-दिनु १००. 1 कपाल, कपर । द्र० अशनिशब्दः । शकलिन्-.-१३४४-मा७३, मछ. * कृत्वा कार्य शाम्यतीति शंव: "शम्यमणि द्र० अण्ड जशब्दः। द्वा"-(उणा-३१८) इति वः, शं विद्यतेऽस्येति वा शकलानि पृष्ठेऽस्येति शकली । "शभ्यां " ॥२॥१८॥ इति वः । शकुन-५-६२-पक्षीमा प्रदक्षिणा परेते, तीर्थ ४२ शंवर-धु-२२८-४ामदेवने। शत्रु. નો ૩૪ પોકી ૨૯ મો અતિશય. 0 शूर्पक, (शम्बर)। * शकुनाः पक्षिणः । * शं वृणोतीति शंवरः । शकुन-५-१३१६-५क्षी. शंवर-५-१२९३-भृग, ६२. ट्र० अगौकस्शब्दः । द्र० एणशब्दः । * शक्नोतीति शकुनः, "यम्यजि"-(उणा* शं वृणोतीति श वरः, अत्यो हरिणः । . २८८) इत्युने शकुनः । शंवर--१३४४-४२७, भा७४. (शकुनावेदनी)-श्री-१२८९-या. द्र० अण्डजशब्दः । द्र. क्रोष्शब्दः । * वृणोतीति शंवरः । शकुनि-पु-१३१६-पक्षी. 'शंवर'--.-१०६९-पाशी. ___ ट्र० अगौकसूशन्दः । द्र० अपशब्दः । ॐ शक्नोतीति शकुनिः, "शकरुनिः'-(उणा--- (शंवरारि)---२२८-महेष. ६८४)। शकट--२२०- विने। शत्रु, सु२. शकुनि-पु-१३३४-समडी. द्र० अरिष्टशब्दः । चिल्ल, आतापिन् , 'आतायिन् । * शकटाकारत्वात् शकटः ।। * शक्नोतीति शकुनिः ।। शकट-त्रि-७५३-गार्ड शकुनि-पु-१३३५-(शे.१८५)-५. - अनस् । द्र० गृध्रशन्दः । * शक्नोति भार बोदु इति शकटः, त्रिलिङ्गः, | म., | शकुन्त-५-१३१६-पक्षी. "दिव्यवि"-(उणा-१४२) इत्यटः । द्र० अगौकशब्दः । (शकटारि)---२२१-विषाणू, नारायण. * शक्नोतीति शकुन्तः "शकेरुन्तः" -(उणा-२२३)। द्र. अच्युतशब्दः । शकुन्त-५-१३३८-मास ५क्षी, २. __* शकटस्यारिः शकटारिः । भास । शकल--.-.-१४३४-१४, 31, * शकुन्तः सामान्योऽपि विशेषे वर्तते । द्र. अर्धशब्दः । शकुन्तलात्मज-५-७०२-भरत, हुप्यन्त सने * शक्यते भेत्तमिति शकलं पुक्लीबलिङ्ग "मृदि- શકુન્તલાને પુત્ર. कन्दि"-(उणा-४६५) इत्यल: । -दौष्यन्ति, भरत, सर्वदम, सर्वदमन शकल-1.-६२७-(शि.४८)-पास, मायानी भोपरी शे.-14] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy