SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ वेष्टन अभिधानव्युत्पत्ति वेष्टन-न.-५७४-४ानने ५४हो, ननु पोला. विकुण्ठेरादिवराह्या अपत्यमिति वा. विकुण्ठितसिंहादिवत्रो 0 कर्णशष्कुली । वा, संहितासु तथा दर्शनात् । * वेष्ट्रयतेऽनेन वेष्टनं कणशष्कुली । वैकुण्ठ-५-८९-(श.७)-देवता. 'वेसवार'-५-४१७-भसातो. वैखानस-५-८०९-वानप्रस्थ (जान्ने अाश्रम). द्र० उपस्करशब्दः । - वानप्रस्थ । वसर--१२५३-५५२. * विशेषेण खनति कन्दफलमूलानि पैखानसः, । अश्वतर, वगसर । “फनस-" ॥ (उणा-५७३) ॥ इत्यसे निपात्यते । * अजन्त्यनन वसरः “मीज्यजि-" (उणा वैजनन-५-५४१-प्रसव भास, गमन सो ४३९) ।। इति सरः । भास. वहत-स्त्री-१२६६- गर्भाधान भाटे स पासे । । सृतिमास, (सूतिमास) । જનારી ગાય. ___ * विजनने भवो वैजननः । 0 वृषोपगा । वैजयन्त-पु-१७८-८-८ नो भास अने वन. * विहन्ति गच्छति वृष यहत् “स श्रद्बहत्"- | * वैजयन्तीपता काऽनयोरस्ति वैजयन्तौ, विजयते (उणा-८८२) ।। इति कति निपात्यते । विजयन्तो जिष्णुस्तस्यमाविति वा । वै-अ.-१५४०-(शे.२०.)--५६ ५२मा १५२१ वैजयन्त-पु-२०९-(शे.3)-आति ३५, ४२ तो श६. ना पुत्र. द्र० चशब्दः । द्र० अग्निभूशब्दः । वैकक्ष-न.-६५२-नानी पड़े२६॥ भासा, (वैजयन्त)-Y-९४- अनुत्तर विमान. * यज्ञोपवीतन्यायेन तिर्यग् वक्षसि विक्षिप्त दाम वैजयन्तिक-५-७६४-निशाना, धनने पा२५ विकक्षायां भव वैकक्षम् । ४२नार. वैकक्ष-.-६७२-स, उत्तरासग. पताकिन् । * वैजयन्त्या चरति वैजयन्तिकः । [] प्रावार, उत्तरासङ्ग, बृहतिका । * विकक्षायां भव वैकक्ष तिर्यग् वक्षसि । वैजयन्ती-श्री-७५०-६ 3 मां नाली धान विक्षिप्त वासः । द्र० केतनशब्दः । वैकटिक-y-९१०-अवेरी. * विजयते विजयन्तः "तृजि"-(उणा-२२१) ] मणिकार । इत्यन्तः, विजयन्तस्येयं वैजयन्ती । * विकटा मणय पण्यमस्य वैकटिकः । वैजयि-पु-६९२-त्री (भ441) यवती: वैकुण्ठ-'-२१५-विष. । मघवन् । द्र० अच्युतशब्दः। * विजयस्यापत्यं वैजयिः । * विकुण्ठायां इदमपत्यं वैकुण्ठः, यद् विष्णुपुराणे चाक्षुषे नान्तरे देवो वैकुण्ठः पुरुषोत्तमः । वैज्ञानिक-५-३४३-अप, होशीयार. विकुण्ठायामथो जज्ञे वैकुण्ठदै वतैः सह ॥१॥ द्र० अभिशशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy