SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ विदेह * सन्धिविग्रहेण विग्रहं च सन्धिना दूपयति विदूषकः । विदेह - ५ - स्त्री - ९४६ - पांय भलाविहे क्षेत्र. * विदिद्यन्ते विदेहाः पञ्च । विदेहा स्त्री- ९७५- मिथिला नगरी. 1] मिथिला । * विद्यते विदेहा । विद्व-५-१४८६५.येषु. छिद्रित, वेधित । * 'व्यधच ताडने' विध्यते स्म विवस्त्र " ज्याव्यवः विङ्गिति” ||४|११८१|| इति वत् । विद्या- स्त्री - ६६५ - (शे. १३५) - धूधरी. द्र किडणीन्द्रः । विद्याप्रवाह-न - २४८ - १४५५व * विद्यातिशयान प्रवदति विद्यापवादम् । विद्युत्प्रिय- न.- १०४९- सु. ३० अमुराद्दशब्दः । * विद्युतः प्रियं विद्युप्रियम् । विद्यामणि- स्त्री- ६६५-धूवरी. ० किङ्कणशब्दः । विद्युत् - स्त्री - ११०४-वीरणी. ६५० द्र० अचिरप्रमाशब्दः । * विद्योतते विद्युत् स्त्रीलिङ्गः । विद्रधि-पु-४७१-९| मां रसो लय २ सोले. विद्रव - ५ - ८०२ - पसायन, नासी नपुं. * वेत्ति पीडामंत्र विद्रधिः "विदोरधिकृ" ( उणा - ६७६ ) ॥ इति रधिक । विद्रो धीयते ऽस्यामिति वा स्त्रीलिङ्गोऽयम् पुंस्यपि वैजयन्ती, यदाह विद्रधिर्नपणू । द्र० अपक्रमशब्दः । * विद्रवणं विद्रवः । विद्रुत-५- १४८७ - पिगणी गयेलु . Jain Education International [ विलीन, द्रुत । * विवति विस्म विद्रुतः । विद्रुम ५ - १०६६ - परवाणा. हेमकन्दल | * विशिष्टो द्रुमो विद्रुमः, विद्रवति अधौवा "रुक्मग्रीम”–||(उणा-३४६ ) ॥ इति मे निपात्यते विन्दतेः “कुमुद" ।। (उणा - २४४) इति उभे वा । पंडित. अभिधानपति [] रक्ताङ्क, रक्तकन्द, प्रवाल, विहस - ५ - ३४१ - विद्वान ० अभिरुपशब्दः । * वेतीति विद्वान "वा वेतेः वसुः ॥५॥२॥ २२|| इति क्वमुः । विद्वेष-५- ७३०- ०-२, विशेष. [] वैर, विरोध | * विद्वेषणं विद्वेषः । विधवा स्त्री- ५३० --पति वगरनी स्त्री. [] विश्वस्ता । * विगतो वो भर्ता अस्या विधवा | विधवा स्त्री - ५३१- (शि.४३ ) - पति वगरनी श्री. [D] [ण्डा-शि. ४3] | विधा - स्त्री - ३६२ - पगार, मजूरी. ६० कर्मण्याशब्दः । * विधीयतेऽनया विधा । विद्या स्त्री- १४९७ - ४, दिया. [] कर्मन् क्रिया । * विधीयते विधा, “उपसर्गादशतः ' ॥५॥३॥ ११०॥ इत्यङ् । विधातृ -५ (प.) - अन्य वाय: शब्द ने भा શબ્દ લગાડવાથી જનક વાચક શબ્દ ખતે છે, જેમકે વિશ્વ વિધાતા. विधातृपु - २१२ - मा. द्र० अजशब्दः । * विदधाति विधाता | विधातृ-५-२१९ - (शे.७१) - विषण्णु ० अच्युतशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy