SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ विज्ञानदेशन अभिधानव्यत्पत्ति विज्ञानदेशन-धु-२३५-(शे.८1)--सुगत, मु. * विटाइयो माक्षिको विटमाक्षिकः । ___ द्र० अद्वयशब्दः । विदचर-धु-१२८१-ममा २२ भू. विज्ञानमातृक-पु-२३५-सुगत, भुई. * विशं गृथं चरत्यत्ति विचरः ग्राम्यशूकरः । ट्र० अद्रयशन्दः । विड-.-९४२ - ५वे भी. * विज्ञानं मातृकाऽस्य विज्ञानमातृकः । पाक्य, बिड। विट ---३३१-व्यभियारी, धूता।. वित्ति भिनत्ति मलान विद्या । - पिङ्ग, पल्लवक । 'विडाल'-.-१३०१-पिया. * वेटति शब्दायते विटः, पुंक्लीवलिङ्गः ।। ट्र० आग्युभुजशब्दः । विट---.-१०१०-५६माने विश्राम भाटे | 'वितस'--९३१--५० ने पानी 51. नावे सा नु स्यान (यूतरानु). 1वीतंस । - कपोतपाली । वितथ-.-२६५-असत्य वयन. * विशिष्टं टङ्कयते विटकः पुंक्लीबलिङ्गः, पक्षिविश्रामार्थ बहिनिंग तं दारु वक्रदार्वाधार द्र० अन्तशब्दः । * विगतं तथा सत्यमत्र वितथम् । पश्चिपंक्तिर्हि तत्रोकीय ते । वितरण-1-३८६-हान, त्याग विटप-न.-६१३- भूस. ट्र अतिशब्दः । 0 महावीज्य । * वेटति विटवमण्डमूलं “भुजिकुति"-।। (उणा- | * वितीय ते वितरणम् । ३०५)।। इति किदपः । वितक-५-३२२-पिया२०॥.. द्र० अध्याहारशब्दः । विटप--.-११२०-५3 तथा शा कोरे * वितर्कण वितक': । वितदि-स्त्री-१००४-वहिडा. [1 स्तम्ब, गुल्म । [0 वेदी, बंदि, 'वेदिका, वितर्दी' । * वटति विटपः "भुजिकुति"-|| (उणा-३०५) * वितद्यते वितर्दिः । “पदिपटि-।। (उणा॥ इति किदपः । ६०७) इति इ.,स्त्रीलिङ्गः। विटप-पु.-..-११२४-वृक्ष न विस्तार. 'वितर्दी'-स्त्री-१००४-बेसि. 1 विस्तार । द्र० विदिशब्दः। * वेटति वातेन विटपः, पुकलीवलिङ्गः, "भुजिकुति"-।। (उणा-३०५) ॥ इति किदपः, विटान् वितस्ति-धु-स्त्री-५९५-वेत, २ माशुर प्रमाण. पातीति वा । * कनिष्टया युतेऽगुप्ठे वितस्यतीति वितस्तिविटाविन्-धु-१११४-१क्ष. दिशाङ्गलः, पुस्त्रीलिङ्गः 'प्लुज्ञा"-(उणा ६४६) द्र० अंद्विपशन्दः । इति तिः। * विटपो विस्तारोऽस्यास्ति चिटपी । वितान-y-.-६८१-४२वा. विटमाक्षिक-धु-१०५५-६०२।७सी, माक्षिरयात. उलोच, चन्द्रोदय, कदक । - ताप्य, नदीज, कामारि, तारारि । * वितन्यते वितानं पुक्लीबालिङ्गः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy