SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः वाहीक * वसपूज्यनृपतेरयं वासुपूज्यः, यद्वा गभ * वाह्यते वाहः । स्थेऽस्मिन् वसु हिरण्यं तेन वासबो राजकुलं पूजित- वाहा-श्री-५८९-भुज, हाय. वानिति वसवो देवविशेषास्तेषां पूज्यो वा वसुपूज्यः, भुज, बाहु, प्रवेष्ट, दोर । प्रज्ञाद्यणि वासुपूज्यः । * 'वाहृङ प्रयत्ने' वाहते प्रयतते वाहा । वासुभद्र-५-२१९-(शे.७१)-विपशु. वाहन--.-७५९-सब जतन वादन साथी घास ट्र. अच्युतशब्दः । २५ वि. वासुरा-स्त्री-१४३-(शे.२०)-२il. द्र० धोरणशब्दः । द्र० इन्दुकान्ताशब्दः । * उह्यतेऽनेन वाहनं “वाह्याद् वाह्नस्य" वास-स्त्री-३३३-न्या, भारी ।।२।३१७१॥ इति सूत्रे निपातानादनटि दीर्घत्वम् वहन. * वसति पितृगृहे वासूः “कसिपद्यादिभ्यो णित्' । मेव प्रज्ञादित्वात् स्वाथेऽण् । ॥ (उणा-८३५) इत्यादिशब्दादूः । वाहरिपु-धु-१२८२--५।।. वासीकम---.-९९५-५२ नो मध्य . द्र० कासरशब्दः । 1] गर्भागार, अपवरक, शयनास्पद । * वाहानामश्वानां रिपुर्वाहरिपुः । * वासाय वासमध्ये वा ओको गृह वासौकः । वाहस--१३०५-२०१२. वास्तु-.--.-९८९- १२ भाटेनी भूमि. चक्रमण्डलिन् , पारीन्द्र, शयु । गेहभू । * वति वासः “वहियुभ्यां वा"-(उणा-५७१) * वसन्त्यत्र वास्तु पुक्लीवलिङ्गः “वसेर्णि द वा" इति णिदसः, वाह गति स्यतीति वा । ।। (उणा-७७४) ।। इति तुन् । वाहित्थ--.-१२२७-बाथाना ल २५३ अने वास्तुक-न-११८६-मया, शासनामा29. લલાટની નીચેને ભાગ. क्षीरपत्र, 'वास्तूक' । * वाह्यतेऽनेना कुरानोदनया वाहित्थं "पथयूथ'* वसन्त्यस्मिन गुणाः वास्तुकं "कच्चुकांशुक" ।। (उणा-२३१)।। इति निपात्यते, मदवाहिनि स्थाने ॥ (उणा-५७) ।। इति साधुः । तिष्टतीति वा पृषोदरादित्वात वाद्यस्थापभ्रंशोऽयं वा । 'वास्तुक'--.-११८६-यासनी मा. वाहिनी-स्त्री-७४५-सेना. वास्तुक, क्षीरपत्र । द्र० अनीकशब्दः । वास्तोष्पति-पु-१७२-न्द्र. द्र. अच्युताग्रजशब्दः । * वाहाः सन्त्यस्यां वाहिनी । * वास्तोग'हक्षेत्रस्याऽधिष्ठाता वास्तोष्पतिः । वाहिनी-स्त्री-७४८-शुभया ! मी (Art). "वाचस्पतिवास्तोप्पति"-॥३।२।३६॥ इति पष्ट्य * गुल्मस्त्रिगुणो वाहिनी । लुपि षत्वम् । वाहिनी-स्त्री-१०८०-नही. वास्त्र-धु-७५४-वस्त्रया येवो रथ. द्र० आपगाशब्दः। * वस्त्रेण छन्नो वास्त्रः "तेन छन्ने रथ" ॥६।२।१३१॥ इत्यण् । * बहत्यवश्यं वाहिनी । बाह-:--१२३३--धा. वाहीक-धु-९५९-वाही देश. द्र० अर्वनशब्दः । 1 टक्क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy