SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ वार्ताशिन् * वृत्तिर्जीविकाऽस्त्यस्यां वार्ता अन्नाद्यम्, वार्ताया वदो वातविदः । वार्ताशिन् - ५ - ८५६ - भोजन माटे पोतानो गोत्र उडेना. * वार्तार्थ जीविकानिमित्तं सत्रादावश्नाति वार्ताशी । वार्तिक-न. - २५६-४डेला, नहि उडेला, अने કષ્ટ થી કહી શકાય તેવા પદાર્થાની વિચારણા. * उक्तानां अनुक्तानां दुरुक्तानां चार्थानां चिन्तां करोतीत्येवं शीलम वृत्ति: प्रयोजनमस्य वार्तिकम् । वार्तिक- .-५१८- (शे. १११ ) - धूसिलडित ( विवावादनी क्रिया). [] [धूलिभक्त शे. १११ ] । वाद'ल-न.-१६५ (शि. १३) वाहणावा हिवस (हुहिंग). [] दुर्दिन । बाद्ध कन. ३४०-वृद्धावस्था. स्थाविर । * वृद्धस्य भावः कर्म वा वाधकं चोरादित्वाद कुन । वाद्व'क-न.-१४१६-वृद्धो नो समूद. * वृद्धानां समूहः वार्द्धकम् । वाद्धि-५ - १७ - (प.) - समुद्र. वाद्धि-पु-८७४-शश (सण्या). * दशशङ्कवो वार्द्धिः समुद्रः पुंलिङ्गः । ६४० वाद्धि - ५ - १८ - ( प. ) - समुद्र. वार्धानी - स्त्री - १०२१ - जारी, नानी पाणीनु पात्र. द्र० आलूशब्दः । * वाः पानीयं धीयतेऽस्यां वार्धानी । वाधुसि-५-८८० - व्यानयी साविअ यावनार. वृध्याजीव हैं गुणिक, कुसीदिक, वाधुषिक । * वृधुष्यां भवो वाधुः तस्यापत्यं वाधुपिः । वार्म' षि-न. - १६४- (शे २८)--भेद्य, वाहन. ० अभ्रशब्दः । वाल-न.-५-५६८-हेश, वाण. Jain Education International अभिधानव्युत्पत्ति द्र० कचशब्दः । *वल्यन्ते वालाः पुं क्लीचलिङ्गः, वलन्ति वा ज्वादित्वाद् णः । बालक न. - ११५८-सुगंधी वाली. द्र० जयशब्दः । * वडते वालः स्वार्थ के बालकम् । वालधि-पु-१२४४ द्र० पुच्छशब्दः । * वाला धीयन्तेऽस्मिन् वालधिः पुंलिङ्गः । वालपाश्या स्त्री- ६५५ - माथे से था पर शुभવાનું ઘરેણું, મેાતીની સેર. ८० पारितथ्याशब्दः । *वालपाशे साधुवयाश्या वालबन्धनार्थं मुक्तावलयः, वालेषु पाश समूहो वा फुल्ललतिकादि । वालपुत्रक-५-६३०- (शे. १२८ ) - शुभ, वाडा. ० तनूरुहशब्दः । वाल्वायज- 1. - १०६३-वैर्य रत्न. वै । * वाळवाया जय वाल्वायजम्, "विदूरभवमुत्कृष्ट निकृष्ट वालवायजम्" इति विशेषो नाश्रितः । वालव्यजन-1. - ७१७-याम२. द्र० चामरशब्दः । *वालानां व्यजनं वालव्यजनम् । वालहस्त-५-१२४४-५७३. द्र० पुच्छशब्दः । * बालानां हस्त इव दशवारणाद् वालहस्तः, प्रशस्ता वाला इति वा । वालि - ५ - ७०४ - वासि ( वानर ). [] वालिन्, इन्द्रसुत, [सुग्रीवाग्रज - शि- ६०] । *वालयति वालिः 'स्वरेभ्य इ: " || ( उणा६०६) । ( वालिका) - स्त्री - ६५६ -- वासी, भाभूषण 0 बालिका । * बलते वालिका । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy