SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ वायुभूति द्र० अनिमिषशब्दः । वायुभूति-धु-३१-म. भासी ना श्री ५२. (वायुवर्मन)-पु-१६३-३२. द्र० अनन्तशब्दः। वायुवाह-पु-११०३-धूमा.. द्र० अग्निवाहशब्दः । * वायुना उद्यते वाद्यत वायुवाहः । वायुवाहन-पु-२१९-(शे. १८)-विY, १५. द्र० अच्युतशब्दः । वायुसख-५-९-प.)-24 . वार-स्त्री-१०६९-पानी. द्र० अपशब्दः । * वृणोति वाः स्त्रीलिङ्गः “वारी"--(उणा-९४४) इति क्विपि निपात्यते । वार-.--.-१४११-समर समुदाय. द्र० उत्करशब्दः । * त्रियते वारः पुक्लीबलिङ्गः, बाहुलकाद् वा । वार-----१५८९-समय, सक्स२, प्रसग. द्र० अन्तरशन्दः । * ब्रियते वार: पुक्लीलिङ्गः, बाहुलकाद् । वार-धु-७७८-(शे. १४३)- m. द्र. अजिहागशब्दः । 'वार'-.-१०६९-पाली. द्र० अपशब्दः । वारङ्ग-४-१३१७-(शे. १८८)-vail. द्र० अगोकस्शब्दः । वारटा-स्त्री-१३२७-६सली. 1 वारला, वरला, हंसी, वारटा । * वारि सलिले अटति वारटा । वारण-धु-१२१७-हाथी. द्र० अनकपशब्दः । * बास्यत्यरीन वारणः । 'वारणधुपा'-श्री-११३६-ग. द्र० कदलीशब्दः । अभिधानव्युत्पत्ति'वारणबुसा'-स्त्री-११३६-. द्र० कदलीशब्दः । वारबाण-५-७६७-येी, योधा विनातानु सुतरामत२. 0 निचालक, कपास, कञ्चुक । * बाणान् वारयति वारबाणः, राजदन्तादित्वात् पूर्वनिपातः, वारमाच्छादकं वानमस्येति वा “पूर्वपदस्थात्"-. ॥२।३।६४।। इति गत्वम् ।। वारमुख्या-स्त्री-५३३-सेवानी आममा निभायी. ] वारवधू । * वारे सेवाक्रमे मुख्या वारमुख्या । वारवधू--स्त्री-५३३- सेवानी मां निभायी. [1 वारमुख्या । * बारे सेवाक्रमे नियुक्ता वधूः स्त्री: वारवधूः । वारवाणि-सी-५३३-(शं. ११४)-पेश्या. द्र० गणिकाशब्दः । वारला-श्री-१३२७-६.सहा. वरला, हसी, बारटा, वरटा । * त्रियते वारला “मुरल'-(उगा-४७४) इत्यले निपात्यते, वाः पानीयमति वा । वाराणसी-२त्री--९७४-शा नगरी. 0 काशी, (काशि), वराणसी, शिवपुरी । * वरणा च असिश्च वरणासी नद्यौ तयोरदूरभवा चातुर्थिकोऽण , "वृद्धिः स्वरेवादेः” ॥४॥३।। इति वृद्धौ रेफाकारस्य पृषोदरादित्वाद् दीर्घत्वे णकाराऽऽकारस्य ह्रस्वत्वे च ह्यां वाराणसी । (वाराही)-स्त्री-२०१-याती पोरे २३२ नी माता (शस्ति श्व३५). वारि-न.. १०६९-4jी. द्र० अपशब्दः । * वायत वारि क्लीचलिङ्गः, "स्वरभ्य इ" ।। (उणा-६०६)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy