SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ वण्य' अभिधानव्युत्पत्ति द्र० अबलाशब्दः । * वणो ऽस्त्यस्या वर्णिनी। वण्य--.-६४५-(शि०-५१)-२२. द्र० कश्मीरजन्मन्शन्दः । वर्तुल-न.-१४६-गा. 0 वृत्त, निस्तल, परिमण्डल । * वर्तते भ्रमति वर्तुलम, 'दृषिवृति"-(उणा४८५.) इत्युलः । वतक-.-१०५०- तनु सो ] वर्तलोह । * वर्तते आवा'ते वर्तकम् । वर्तन-धु-३८९-वत ना२, स्थि२ २७ना२. 0 वर्तिणु । (वर्तनी)-श्री--९८३--भाग', २२तो. ट्र. अध्वन्शब्दः । * वतन्तेऽनेन, "सदिवृति"-- (उणा-६८०) इति अनौ वर्तनिः, यां वर्तनी । वर्तनी-स्त्री-९८३-भाग, रारतो. द्र० अध्वन्शब्दः । * वर्तन्तेऽनेन, “सदिबृति"-(उणा-६८०) इति अनौ वर्तनिः, कुयां वर्तनी । वर्तलोह-न.-१०५०- तनु मोटु. - वर्तक । * व ते आवत'ते वर्तम , तच्च तद् लोह च वत'लोहम् । यति-स्त्री-६३९-वासी वस्तु नो सेप. - गात्रानुलेपनी । * वर्तते वति':, नटादौ प्रसिद्धा "विदिवृतेर्वा" (णा-६१०) इति इः, स्त्रीलिङ्गोऽयम् । वतित्री-६६७-वस्त्रनी शामी. 1 वस्ति, दशा । * वर्तन्तेऽञ्चलान्ते वति': "विदिवृतेर्वा' (उणा-६१०) इति इ: । वनिणु-वि.-३८९-वर्तना२, हेवानी स्वभाव वाणु 0वर्तन । वर्मन्- न.-९८३-भाग. द्र० अध्वनशब्दः । * वर्तन्तेऽनेन वर्म क्लीनलिङ्गः, "मन" (उणा१११) इति मन् । वद्ध कि---९१७-२५४१२, सुथार. द्र० काष्ठतश्शन्दः। * वध' यति छिनत्ति वध किः, “वर्धरकिः" (उगा-६२४)। वर्द्धमान-.-३०-श्री भवानी२ सामी. द्र० चरमतीर्थकुत्शन्दः । * उत्पतेरारभ्य ज्ञानादिभिर्वत इति वर्द्धमानः । यदवा गर्भस्थे भगवति ज्ञातकुल बनधान्यादिभिर्वधीत इति वर्धमानः । वर्धन-4.-३७२-१५ कर्तन, कल्पन, डेद । * वर्थ ते वर्धनम् । वध'नो-स्त्री-१०१६-सावी . द्र० बहुकरीशन्दः । * वर्धते श्रीरनया वर्धनी । वध मान-धु-१०२४-डीयु, शो३. 0 शालाजीर, शराव । * वर्धते मृत्पिण्डाद् वर्ष मानः, वय ते छेद्यते चक्रादिति वा । वधीमान--२१९(शे.-७०)-विक्ष, २७२. ___द्र० अच्युतशन्दः । 'वर्धमान'-धु-११५०-२ 1. . एरण्डशब्दः । वर्ध- .-१०४१-सी. द्र० गण्डूपदभवशन्दः । * वने वर्धम् पुक्लीबलिङ्गः । वमन-न.-७६६-५-२, अक्य. ८० उरछदवान्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy