SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोश: ६२३ वराटक ट्र. अच्युताग्रजशब्दः । 0[शान्तियात्रा शे.-१०४] । * वराः क्रतवोऽस्य वरक्रतुः । घरप्रदा-स्त्री-१२३-२५१२त्य सपिनी पुत्री. वग्टा-स्त्री-१३२७-६ससी. [] लोपामुद्रा, कौषीतकी । । वारला, वरला, हंसी, वारटा । * वरं प्रददाति वरप्रदो । * नियते वरटा “दिव्यवि"-(रणा--१४२) वरयात्रा स्त्री-५१८-(-शे.-10८)-वरयात्रा. इत्यटः । 0 [दौन्दुभी शे.-१०८] । वन्टा-बी-१२१५-मभ यं स 3 वरयित-धु-५१७-पासोपति. भा२तु . द्र० धवशब्दः । द्र० गन्धोलीशब्दः । * बग्यति वयिता । * वृणोति वरटा पुंस्त्रीलिङ्गः "दिव्यवि"-(उणा घररुचि-धु-८,२-अत्यायन, वाति १२. १४२) इत्यटः । 'वरटी'-श्री-१२९५-मभराना ग - कात्यायन, मेधाजित्, पुनर्वसु । या * वग मचिरस्य वररुचिः । મારતું જીવડું. द्र० गन्धोलीशब्दः । वग्ला -स्त्री-१३२७-ससी. वरण-पु-९८०-डोट, वार, Gिो . वारला,ह सी, वारटा, वरटा । 0 प्राकार, साल । * वरंलाति वरला । * वृणोति वरण: "तक"-(गणा-१८७) बरवर्णिनी-स्त्री-४१८-९१६२. ट्र० काञ्चनीशब्दः । इत्यणः । * बरो वर्णोऽस्त्यस्या वरवर्णिनी । वरत्रा-खी--९१५-यामानी होरी, पाय२. (वरवर्णिनी)-स्त्री-५०७-विशिष्ट र ने Oनद्धी, बद्धी । ચેષ્ટાવાલી સ્ત્રી, * त्रियतेऽनया वरत्रा, "वृग्नक्षि"-(रणा-४५६) वरवृद्ध-:-२००(२.४३)-२७२. इति अत्रः । द्र० अहासिन्शब्दः । वरत्रा-स्त्री-१२३२-हाथीनी ३१ ५२धवानी वरा-स्त्री-२०५(शे.४)-पानी. ચામડાની દોરી. द्र. अटिजाशब्दः । ट्र० कक्ष्याशब्दः । घराङ्ग-1.-५६७-सरत. * नियतेऽनया वरत्रा मध्यबन्धनी चर्मराजः । द्र० उत्तमाङ्गशब्दः । वरद-पु.-४८०-वहान यापनार. ** वग्मङ्गं बराङ्गम् । 0समधुक । वराङ्ग-.-६०९-योनि, स्त्री शिक्ष. वरदा-स्त्री-२०५-(शे.५१)-५ती . द्र० अपत्यपथशब्दः । ट्र० अद्रिजाशब्दः । * वरमङ्गं वराङ्गम् । वरद्रम--६४०-(श.-131)--अगस, मगर. वराटक-धु-११६५-महान न . ट्र० अगमशब्दः । 0बीजकोश, कर्णिका । बरनिमन्त्रण-.-५ १८-(श.-१०८)-वर नि- . * वरमटति वराटकः । | वराटक--१२०६ --री. भवान Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy