SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ रोच्य प्रक्रियाकोशः * रोमाणि दृष्यन्त्यनेन रोमहर्षणम् । रोमाच- ३८५-माय. ट्र० उधुषणशदः । राभ्यामचनं रोमाञ्चः । रोमावली-२त्री-६०६-तालिमयी वाटानी २. रोमलता। * राम्णामावली रामावली नाभिनिर्गता रामराजः।। रोमोद्गम-धु-३०६-२ मांग द्र० उद्घषणशब्दः । * रोमाण्युद्गच्छत्वनन रोमोगनः । रोलम्ब-यु-१२१२-स. 5. अलिशब्दः । * रुदन् लम्बने रोलम्बः पृयोदरादित्वात् । रोष---२९९-५,सनो स्थायी भाव. ६० ऋतशब्दः । * रोषर्ण रोषः । शेषण-पु-३५१-7ी. द्र० अमर्पणशब्दः । * रुष्यतीत्येवंशीलो रोपणः । रोह-.-१११८--मधुरे, ३४४. द्र० अङ्कुरशब्दः । * रोहति रोहः । रोहणद्रुम-धु-६४१-२२-६, सुम3. द्र० गन्धसारशब्दः । * रोहणाचलस्य त्रुमो रोहणद्रमः । रोहिणी-स्त्री-१०९.-दिणी क्षत्र. ब्राह्मी । * रोहन्ति कायम राहिणी "हि"-- (उणा-१५४) इत्यादिना बहुवचनादिण 'खतरोहिणाझे"-- २-४-२६. इति छीः । रोहिणी-स्त्री-२३९- विद्या देवानामा प्रथम रोहिणी-स्त्री-४६७-भागना शस 1] गलाकर । गेहयत्यवश्य रोहिणी । रोहिणी-स्त्री-१२६५-गाय. द्र. अध्याशब्दः । * रोहवत्यवश्य रोहिणी । रोहिणीपति---१०४. मा. द्र० अत्रिहजराब्दः । * रोहिण्याः पतिः रोहिणीपतिः । (रोहिणीश)----१०४-५ भा. द्र. अत्रिग्जशब्दः । रोहिणीसुत-धु-११७-सुव.. ट्र० शशकः । • रोहिणमाः सुतो रोहिणीसुतः । रोहित-न. १७९-८नु १२॥ धनु५. U ( रोहित)। * रोहः संजातोऽस्य रोहितम् , रोहितवर्णत्वाद् वा । रोहित---'-१२९४ - ९८२२५ विशेष. द्र० एणशब्दः । * रोहिता रोहितवर्णः । रोहित-धु-१३४६-भाटी भ७. मत्स्वराज । * रोहति रोहितः, रक्तवाद् वा । रोहित-५-१३९५-तो . [] रक्त, माजिष्ट, लोहित, शोग । * रोहति रोहितः “दृश्यारुहि'-(उगा-२८०) इति तः । रोहिताश्च .. १.१.९.५.. द्र, अग्निशब्दः । * रोहितारुपो मृगोऽधी बाहनागस्य रोहिताः । राहिष'--.-१२९४ -- ५.२.४ ८२७१. गच्य-.-.१५ --सुनो . बैब, सारस्वा । राहत्यवश्य रोहिणी । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy