________________
रोच्य
प्रक्रियाकोशः
* रोमाणि दृष्यन्त्यनेन रोमहर्षणम् । रोमाच- ३८५-माय. ट्र० उधुषणशदः ।
राभ्यामचनं रोमाञ्चः । रोमावली-२त्री-६०६-तालिमयी वाटानी २.
रोमलता। * राम्णामावली रामावली नाभिनिर्गता रामराजः।। रोमोद्गम-धु-३०६-२ मांग
द्र० उद्घषणशब्दः ।
* रोमाण्युद्गच्छत्वनन रोमोगनः । रोलम्ब-यु-१२१२-स.
5. अलिशब्दः ।
* रुदन् लम्बने रोलम्बः पृयोदरादित्वात् । रोष---२९९-५,सनो स्थायी भाव.
६० ऋतशब्दः ।
* रोषर्ण रोषः । शेषण-पु-३५१-7ी.
द्र० अमर्पणशब्दः ।
* रुष्यतीत्येवंशीलो रोपणः । रोह-.-१११८--मधुरे, ३४४.
द्र० अङ्कुरशब्दः ।
* रोहति रोहः । रोहणद्रुम-धु-६४१-२२-६, सुम3.
द्र० गन्धसारशब्दः ।
* रोहणाचलस्य त्रुमो रोहणद्रमः । रोहिणी-स्त्री-१०९.-दिणी क्षत्र.
ब्राह्मी । * रोहन्ति कायम राहिणी "हि"-- (उणा-१५४) इत्यादिना बहुवचनादिण 'खतरोहिणाझे"-- २-४-२६. इति छीः । रोहिणी-स्त्री-२३९- विद्या देवानामा प्रथम
रोहिणी-स्त्री-४६७-भागना शस 1] गलाकर ।
गेहयत्यवश्य रोहिणी । रोहिणी-स्त्री-१२६५-गाय.
द्र. अध्याशब्दः ।
* रोहवत्यवश्य रोहिणी । रोहिणीपति---१०४. मा.
द्र० अत्रिहजराब्दः ।
* रोहिण्याः पतिः रोहिणीपतिः । (रोहिणीश)----१०४-५ भा.
द्र. अत्रिग्जशब्दः । रोहिणीसुत-धु-११७-सुव..
ट्र० शशकः ।
• रोहिणमाः सुतो रोहिणीसुतः । रोहित-न. १७९-८नु १२॥ धनु५.
U ( रोहित)। * रोहः संजातोऽस्य रोहितम् , रोहितवर्णत्वाद् वा । रोहित---'-१२९४ - ९८२२५ विशेष.
द्र० एणशब्दः ।
* रोहिता रोहितवर्णः । रोहित-धु-१३४६-भाटी भ७.
मत्स्वराज । * रोहति रोहितः, रक्तवाद् वा । रोहित-५-१३९५-तो .
[] रक्त, माजिष्ट, लोहित, शोग ।
* रोहति रोहितः “दृश्यारुहि'-(उगा-२८०) इति तः । रोहिताश्च .. १.१.९.५..
द्र, अग्निशब्दः ।
* रोहितारुपो मृगोऽधी बाहनागस्य रोहिताः । राहिष'--.-१२९४ -- ५.२.४ ८२७१. गच्य-.-.१५ --सुनो .
बैब, सारस्वा ।
राहत्यवश्य रोहिणी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org