________________
६००
अभिधानव्युत्पत्ति* रोषणं रुट्, स्त्रीलिङ्गः ।
0 नैष्किक, टङ्कपति शि. १२] । रुषा-२९९-५, रौद्र २सनो २थायीभाव.
* रूपमाहतमस्य सप्यं दीनारादि तस्याध्यक्षो द्र० क्रुतशब्दः ।
रूप्याध्यक्षः। * रोषणं रुषा, भिदाद्यङ ।
रूप-.-१०४३ (शे. १२)-३५. रुह-६-(प.)-2मा २७६ गावाथीभवाय
ट्र. कलधौतशब्दः । શબ્દ બને છે જેમકે આત્મરુહ,
'रूविक'-.-११५०-२ 7. कहा-स्त्री-११९३-५२।.
द्र. एरण्डशब्दः । द्र० अनन्ताशब्दः ।
'रूवूक'-'-११५०-२). रोहति रहा।
ट्र एरण्डशब्दः । रुक्ष-न-२६९- २ न.
रूषित-न.-१४८३-धूया ॥२४॥ये 0 परुष, निष्ठुर, विक्रष्ट ।
0 गुण्डित । * रुक्षयति रुक्षम् ।
* रूप्यते रूषितम् , रूपिलौकिको व्याप्त्यर्थः, रुक्ष-५-१९१४ ११, 3.
यथा-"अन्तर्गिरिरेणुरूपितः" । द. हिपशब्दः ।
रे-अ.-१५३७-सोधन अभाईनी म * रुक्षयति मनः ।
१५२।। २६. रूप--.-१४६२-समान तृश्य.
द्र० अङ्गशब्दः । द्र० उपमाशब्दः ।
* रिणाति रे य थारे ! चेटाः ।। * रूपयति रूपम् ।
रेचित-न.-१२४८-मम गवाणी गति. रूपग्रह-न-५७५ (श. १२१)-यांग,
[] उनेजिन । द्र० अनिशब्दः ।
* रेचनं रेचितम ।
रेणु-श्री-९७०--ग. रूपतत्त्व-1.-१३७६-२१३५, २वलाय द्र० आत्मशब्दः ।
० धूलीशब्दः ।
• रीयते रेणुः स्त्रीलिङ्गः, “अजिस्था"-(उणा* रूपस्य वस्तुनस्तद्भावो रूपतत्त्वम् ।
७६८) इति णुः । रूपाजीवा-स्त्री- ५३३-वेश्या.
रेणुकासुत-धु-८४८-५२शुराम. द्र० गणिकाशब्दः।
ट्र० जामदग्न्यशब्दः ।। * रूपेणाऽऽजीवति रूपाजीवा ।
* रेणुकायाः सुतो रेणुकासुतः । रूप्य-न.-१०४३-३५.
रेतस्-न-६२९-शु, पीय'. द्र० कलधौतशब्दः ।
द्र० आनन्दप्रभवशब्दः । * रूप्यति रूल्यम् , “शिक्याऽऽस्याढ्य-"
* रीयते स्त्रवति रेत: क्लाबलिङ्गः “सहरीभ्यां (उणा-३६४) इति ये निपात्यते ।
तस्" (उणा-९७८) । उप्य-न.-१०४६-त्रमा वरना सिडी.
रेतोधस-पु.-५५६-(श. ११७)-पिता, मा५. * आहतं रूपमस्य रूप्यं दीनारादि "रूपातप्र
द्र० जनकशब्दः । शस्ताहतात्" ॥२॥५४॥ इति यः ।
'रेय'-५-१४४२-मधम. रूप्याध्यक्ष-धु-७२३-३५॥ नाम पर अधिधरी
द्र० अणकशब्दः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org