SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ रीढक अभिधानब्त्पति* रेपति हिनस्ति रिष्टि: "दृमुषि"-(उणा-६५१) रुग्ण---.-१४८३-भी, मन, वig इति कित् तिः, पुस्त्रिलिङ्गोऽयम् । भुन। रीढक-पु-६०१-५ifl, नु . * रुजति स्म रुग्णम् । पृष्ठव श । रुच-स्त्री-१००-२६. ___ * रिहः सौत्रोऽविकत्थनादी रिह्यतेस्म रीढः, के रीढका।। द्र० अंशुशब्दः । रीढा-स्त्री-१४७९-ति२२४॥२ मनाह२. * रोचनं रुक् । द्र० अनादरशब्दः । रुचक-न.-९४३-संय रीण-.-१४९६-२, सु. 0 सौवर्चल, अक्ष, दुर्गन्ध, शलनाशन । * रोचतेऽन्नमनेन रुचकम् , "भूधन्दि -” (उणास्यन्न, स्नुत, सुत । २९) इति किदकः । * रीङ्च् स्रवणे रीयते स्म रीणम् , सूयत्वादि 'रुचक'-.-११५०- 2 3. त्वात् क्तस्य नत्वम् । द्र० बीजपूरशब्दः । रीति-धु-१०४८- तनु पित्तस. रुचि--.-९९-४ि२५. द्र० आरकूटशब्दः। ट्र० अंशब्दः । ** रिणन्त्येनां रातिः । * रोचते रुचिः स्त्रीलिङ्गः नाम्युपात्यत्वादिः कित् । रीति--१३७६-२५३५, स्वभाव. रुचि-२त्री-३९३-५, क्षुधा. द्र० आत्मशब्दः । द्र० अशनायाशब्दः । * रीयते यात्यनया रीतिः । * रोचनं, रोचतेऽस्मिन्निति रुचिः, स्त्रीलिङ्गः रीतिपुष्प-न.१०५४-समांथा मासु सन. "नाम्युपान्त्य-" (उगा-६०९) इति किः । - पुष्पाञ्जन, पोप्पक, पुष्पकेतु । रुचि-स्त्री-४३१-(शे. १०४)-२७, अभिसापा. * रीतेमायमानायाः पुप्पाभं मलं रीतिपुष्पम् । द्र० अभिलाषशब्दः ।। 'रीतो'-स्त्री-१०४८-ॐ तनु पित्त. रुचिर-न.-१४४४-सुंदर, मनोड२. द्र० आरकूटशब्दः। ट्रअभिरामशब्दः । * रोचते रुचिरम् "शुषीषि-" (उणा ४१६) रीरी-पु-१०४८ ---४ गत पित्ता. इति किदिरः, रुचिं रातीति वा । द्र० आरकूटशब्दः। * रीयते द्रवति रीरी । रुच्य-:-,१७--पलासी, पति, १२. रुप्रतिक्रिया-स्त्री-४७३-शग २ ४२वाना जिया. द्र० कान्तशब्दः । चिकित्सा, पचर्या, उपचार । * रोचते रुच्यः "रुच्यायथ्य"-५॥१॥६॥ इति * रुजः प्रतिकारो रुप्रतिक्रिया । थे निपात्यने । रुक्म--.-१०४३-सोनु. रुच्य-न.-१४४४-मुंह२. द्र० अर्जुनशब्दः । 5. अभिरामशब्दः। (रुक्मिदारण)--२२४-मसव. * रोचते रुच्यं “रुच्याव्यथ्य"-५।१।६।। रुक्मिभिद्-पु-२२४-सव. इति ये साधुः । द्र. अच्युताग्रजशब्दः। रुज-स्त्री-४६२-रा. * रुक्मिणं भिनत्ति रुक्मिभिद । ट्र० अपाटवशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy