SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ रात्री द्र० अ धकारशब्दः । (रात्री) - स्त्री - १४१ - रात्रि. द्र० इन्दुकान्ताशब्दः । राद्ध-न.-४१२-५|४| गयेसु पालीथी रांधेलु अन्न. पक्व, सिद्ध । * राध्यति स्म राद्धम् । शद्धान्त-५-२४२-भागम, सिद्धांत. ] सिद्धांत, कृतांत, आप्तोक्ति, समय आगम । * राद्धात् अन्तो निश्चयोऽस्येति राद्धान्तः । राध-५ - १५३- वैशाम भनो. वैशाख, माधव, [उच्छर शे. २४] । राधा - स्त्री - ११३ - विशामा नक्षत्र [] विशाखा, इन्द्राग्निदेवता । * राप्नोति कार्ये राधा । राधातनय-५-०११-३९. ६० अङ्गराजशब्दः | * राधायाः तनयः राधातनयः । राधावेधिन्-५-७०९ - अर्जुन. द्र० अर्जुनशब्दः । * राधां वध्यविशेषं वेधयति राधावधी । ( राधेय) - ५ - ७११- अ. द्र० अङ्गराजशब्दः । (रामसिक) - ५ - ३५४ - तीक्ष्ण उपाय वडे अर्थ ५२नार. [] आयःशूलिक, तीक्ष्णकर्मकृत् । राम-पु-२२४- सहेव, प्णुना मोटा लाई. द्र० अच्युताग्रजशब्दः । * रमते रामः ज्वलादित्वाद्णः । राम-५-६९८-नवमा अहेव राम - ५ - ७०३ - शमयन्द्र, दशरथना पुत्र. ० कौशल्यानन्दनशब्दः । * रमते रामः, रामचन्द्रैकदेशो वा । Jain Education International राम-५ - ८४८ - परशुराम. द्र० जामदग्न्यशब्दः । * रमते रामः, परशुरामोऽपि । afrainor राम-५ - १३९७ - श्यामवर्ण ० असितशब्द: । * रमते मनोऽत्र रामः । रामचन्द्र - ५ - ७०३ ( शि. (१०) - हशरथना पुत्र, शुभ. ० कौशल्या नंदनशब्दः । रामठ - न.-४२२ - डींग. द्र० जतुकशब्दः । * रमठे उदीच्यदेशे भव रामठम् । रामभद्र - ५ - ७०३ - (शि. ६० ) - राम, रामयन्द्र. ३० कौशल्या नंदनशब्दः । रामा-स्त्री- ३९- श्री सुविधिनाथ लानी भाता, * धर्मकृत्येषु रमते रामा | रामा- स्त्री - ५०५-डीडा उश्ती स्त्री. द्र० अङ्गनाशब्दः । राम्भ-५ -८१५-व्रतभा धारवा લાયક वांसने। 3. वैणव | * रम्भा वेणुर्यावः विकारो राम्भः, "प्राण्यौषधि" - ६/२|३१|| इत्यण । गल-५-६४०-२राण. ० अग्निवल्लभशब्दः । * राति प्रीतिं रालः पुं क्लीबलिङ्गः “मिल्लाच्छभल्ल-" ( उणा - ४६४) इति ले साधुः । राव-५- १४००- (शि. १२६) --शब्द, ध्वनि. द्र० आवशब्दः । रावण - ५ - ७०६-- अयति शव. ० दशकन्धरशब्दः । रावण-५-६९९- साहमाप्रतिवासुदेव. रावण - ५ - ७०६ - २शवणुना पुत्र चंन्द्रन्ति For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy