SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ५८३ योगेष्ट * यौतीत्येगंशीलो यूः पुंलिङ्गः भ्राजादित्वात् | येन-अ.-१५३७-(शि. १३८)-हेतु, २ . क्विपि साधुः । द्र० ततसशब्दः । यूका-श्री-१२०८--. योक्त्र--.-८९३-नेत३. ___* षट्पदी । 1] योत्र, आबन्ध । 0 यौति युका "युहि-" (उणा-२४) इति * युज्यतेऽनेन योक्त्रम्, “नीदाम्ब'--५।२। को दीर्घलां च । ८८॥ इति । यूथ- न.-१४१२-पशुआनो समुदाय. योग-५-७६-भुनिनु धन, त५ योग-श५ कोरे. । यूथन्त्यत्र यूथं पुंक्लीबलिङ्गः “पथयूथ"- योग-धु-७७-भक्षिन उपाय (ज्ञान - त्रि.) (उणा-२३१) इति थे निपात्यते यथा-मृगयूथः । * मुमुक्षुभियुज्यते योगः । यूथनाथ-.-१२२०-टोपानी नाय. योग--८५-- कोरे आ४ गवाना योग, 0 यूथपति । ચિત્તવૃત્તિ નિરોધ. यूथपति---१२२०-गान नाय. योगनिद्रालु-धु-२१९-(शे. १८)-विY, नारायण. 0 यूथनाथ । यूथिका-स्त्री-११४८-. द्र० अच्युतशब्दः । द्र० मागधीशब्दः । योगवाहिन्-स्त्री-९४५-सा७. * यूथते यूथी "पथयूथ" (उणा-२३१) । स्वर्जि, स्वर्जिका, सुग्घ्नी, सुवचिका । इति थे निपात्यते, के यूथिका- यूथो जालकमस्त्यस्यां * योगं वहति योगवाही । वा। योगिन्-यु-२०० (श. ४६)-२४२. यूप-पु-८२४-यजनो मायो. द्र० अट्टहासिन्शब्दः । ] यज्ञकीलक । योगिन्-धु-२३५ (शे. ८१)-मुई. * यूथते पशुरनेन यूपः, “युसुकु"- (उणा- | द्र. अद्वयशब्दः । २९७) इति प ऊलां च पुलिङ्गोऽयम् । योगिन्-'-७१० (श. 13)-24 . यूपकटक---८२५-यनी समाप्ति सूयबनार ___द्र० अर्जुनशब्दः । થાંભલાને માથે નાખેલું લાકડાનું કર્યું. (योगिन)--७६-भुनि. यूपकर्ण-धु-८२५-धीथी न्यो५९। यस स्तमने। द्र० अनगारशब्दः । मेला योगिनो-स्त्री-२०५-(श. ५३)-'ती. घृतावनि । द्र० अद्रिजाशब्दः । * यूपस्य कणों यूपकर्णः । योगीश-पु-८५१ (शि. ७४)-यावश्य. यूपाग्रभाग-५-८२५-यूपनेअभाग. द्र० याज्ञवल्क्यशब्दः। * तर्मन् । योगेश-५-८५१-याज्ञव६४५. यूप-धु-४०४-मा कोरेनु साम. द्र० याज्ञवल्क्यशब्दः । 0 यू, रस। * योगस्य ईशो योगेशः, योगीशोऽपि । * यूयते मिश्रीक्रियते यूषः, क्लिीबलिङ्गः | योगेष्ट--.-१०४१-सीस. “योरूच्च वा” (उणा-५४१) इति षः, यूषति ट्र० गण्डूपदभवशब्दः । हिनस्ति रुजं वा । * हेम्नो वर्णोत्कर्थियोगे श्लेष इष्टं योगेष्टम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy