SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः यमसू यद्भविष्यः । द्र द्वन्द्वशब्दः । यदवद-पु-३४७-६वे तेम पालना२. यच्छति यमम । अनुत्तर । धमा--१२०-(श. 18)-शनिग्रह. “यदेव निःसरति तदेव वदति यद्वदः । द्र. असितशब्दः । यन्तृ---७६०-सारथि. यमकील-पु-२१९- (श.७६) वि, नारायण द्र क्षत्तशब्दः । द्र० अच्युतशब्दः । *यच्छति यन्ता । यमदेवता-स्त्री-१०८-१२०ी नक्षत्र यन्तृ-पु-७६२-हाथी ७५२ मेसना२. भरणी । हस्त्यागेह, सादिन् , महामात्र, निषादिन् । *यमो देवताऽस्या यमदेवता । यच्छति यन्ता । (यमजित्)---२००-४४२, भाव. यन्त्रक-.-९०९-१२, ३ भाभ: यन्त्र ट्र० अट्टहासिनशब्दः । भ्रम, कुन्द । यमनी-स्त्री-६८१-(शि. ११) नाता हो. ध्यन्व्य तेऽनेन यन्त्रम् , के यन्त्रकम् । द्र० अपटीशब्दः । यन्त्रगृह-न-९९७-तबनी घाणी. यमभगिनी-स्त्री-१०८३-भुना नही. तैलिशाला, (तैलिशाल)। द्र० कालिन्दीशब्दः । *तीलनिष्पीडनयन्त्रस्य गृहम् । भ्यमस्य भगिनी यमभगिनी । यन्त्रणी-स्त्री-५५५-पत्नीनी नानी मेन. यमरथ-पु-१२८३-(शि. 118)-3.. कनिष्ठा, श्यालिका, हाली, केलिकुञ्चिका । द्र० कासरशब्दः । यन्त्रयति यन्त्रणी । (यमराज्)-५-१८५-4मरा. यन्त्रमुक्त--.-७७४-य-त्रयी मी २५ ते द्र० अन्तकशब्दः । यमगज-धु-१८५-यम. ___*यन्त्रमुक्तं शरादिकम् । द्र० अन्तकशब्दः । यन्त्रित-५-४३८-मायो, ४ी. *यमनेन राजते यमराजः । द्र० कीलितशब्दः । यमल-न.-१४२४-युगस, मेनु *यन्त्र्यते स्म यन्त्रितः ।। यम-५-८१-शरीरमात्र साधनथा थनित्यभ, द्र० द्वन्द्वशब्दः । અહિંસા વિગેરે પાંચ યમ. युज्यते युगलं “मुरल"--(उणा--४७४) इत्यले ध्यम्यते चित्तमेभिरिति यमाः । निपात्यते, धर्मवृत्ती युगं लातीति वा । यम-धु-१६९-दक्षिण दिशाना स्वाभी. यमलार्जुन---२१९-विपना शत्रु. यम-५-१८२-स्वागना मेध. __ *यमलरूपौ अर्जुनवृक्षौ यमलार्जुनौ । द्र० अब्धिजशब्दः । (यमलार्जुनभजन)-----२२१.-वि, ३५२५. यम-५-१८४-यभरा. द्र० अच्युतशब्दः । द्र० अन्तकशब्दः । यमवाहन-५-१२८१-पाडी. * यमयति यमः, यमलजातत्वाद् वा । द्र० कासरशब्दः । यम-न-१४२४-युगस, मेनु * यमेन वाह्यते यमवाहनः । । (यमसू)-५-९५-सूय. शस्त्र. ७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy