________________
मुसली
मुसली - स्त्री - १२९७ - गशेणी द्र कुड्यमत्स्यशब्दः । * मुख्यति भित्तिमुसली ।
मुस्तक- ५ - ११९९ - विष, (वनस्पति भन्य स्थावर विष )
० अकोलसारशब्द: । * मुस्तकाभो मुस्तकः । मुस्तक-- ११९३ - (शि- १०८) -भोथ. [] कुरुविन्द, मेघनामन्, मुस्ता । मुस्ता - त्रि. - १९९३ - भोथ,
कुरुविन्द, मेघनामन् [ मुस्तक शि-१०८ ] * मुख्यति खण्डयति मुस्ता त्रिलिङ्गः ' शीरी - " । ( उणा - २०१ ) इति कित्तः । मुस्तु-स्त्री-पु- ५९७-भूी.
LI मुष्टि, मुचुटी, (मुचुटि), संग्राह ।
* मुख्यति खण्डयति मुस्तु: “बहुलम् ॥५॥१ |२|| इति तुकू पुंस्त्रीलिङ्गः, यद् वैजयन्ती"अक्ली मुष्टि मुस्तू द्वौ संग्राहो मुचुटिः स्त्रियां" इति । मुहुस्र - अ.- १५३१ - वारंवार
५६४
द्र० अभीक्ष्णशब्दः ।
* मुह्यति मुहुः " मुहिमिथ्यादेः कित्" ।। (उणा१०००) ।। इत्युस । यथा-" यान्त्या मुहुर्वलितकन्धरमाननं तत् "
1
मुहूर्त--.-५- १३७ - मेघडी प्रमाण
*
"
छति मुहूर्त:, पुक्ली बलिङ्गः । पुत्तपित्त - " ।। (उणा - २०४ ) इति तान्तो निपात्यते, मुहुरियति वा पृषोदरादित्वात् । मूक-पु-- ३४९--भूगो
[] अवाच् [जड, कड शे-23] |
* सूयते बद्धयते वागभावेन मूक: “विचिपुषि"--
( उणा - २२ ) ॥ इति कित् कः ।
मूक-५- १३४४- (शे. १८६) भन्छ, माछ
द्र अण्डजशब्दः । मूढ-पु ं-२५२-भूम'
Jain Education International
द. अमेधसुशब्दः । * मुद्यति स्म मूढः ।
मूत्र - न.-६३३- भूत्र, पेशाम
[] बस्तिमल, मेह, प्रस्ताव, नृजल, स्रव । * मूत्रयते मूत्र, मूयते वा “सुमूख - " ॥ ( उणा - ४४९ ) ।। इति कित् ट् । मूत्रकृच्छ्र-1.-४७० - मुत्राशयमां पथरीनो रोग. [ अश्मरी ।
अभिधानव्युत्पत्ति
* मूत्रस्य कृच्छ्र मूत्रकृच्छ्र । मूत्रपुट- न.- ६०६-भृत्राशय 0 बस्ति, मूत्राशय । * मूत्रस्य पुटमाधारो मूत्रपुटम् ।
मूत्राशय - ५ - ६०६ - मूत्राशय [] मूत्रपुट, बस्ति । * मूत्रस्याऽऽशयो मूत्राशयः । श्रित नं. १४९५ मृरेलु [[] मीद |
मूल्यते मूत्रितम् । मूर्ख' - ५ - ३५२-४९, अज्ञानी. अमेधशब्दः ।
* मुद्यति कार्य मूर्खः “ प्रमुहा पुन्मूरो- " ।
( उणा - ८६ ) ॥ इति खः ।
मूर्च्छा - स्त्री-८०१ -लान हशा.
मोह, कश्मल । *मूर्च्छनं मूच्छा ।
(मूर्च्छा) - स्त्री - ३०७ - २६ सात्त्वि भाव पै આઠમા ભાવ,
प्रलय, अवचेष्टता ।
मूर्च्छाल-५-४६१-मेलान येतो.
मूर्त मूर्छित ।
* मूर्च्छा अस्त्यस्य मूर्छाल: “सिध्मादि--" || ७|२|११|| इति लः । मूर्च्छित-५-४६१ -लान थयेओ.
मूर्त मूर्छा *मूर्च्छा संजाता अस्य मूर्च्छितः ।
For Private & Personal Use Only
www.jainelibrary.org