SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः 'मुक्तकञ्चुक'-५-१३१२- अंथी वायो सर्प. [] निर्मुक्त, मुक्तनिर्मोक । मुक्ता- स्त्री- १०६८ - भोती. [] शुक्तिज, मौक्तिक, मुक्ताफल, रसोदभव । * मुच्यत शुक्तिभिर्मुक्ता । मुक्ताकलाप -५-६५८ - मोतीनो ला२. 1] हार, मुक्ताप्रालम्ब, मुक्तासन, मुक्तालता । मुक्ताप्रालम्ब - ५६५८ - भोताना बा२. ० मुक्ताकलापाः । मुक्ताफल-न. - १०६८- भोती. [] शुक्तिज, मौक्तिक, मुक्ता, रसोद्भव । * मुक्ताफलमिव मुक्ताफलम् । मुक्तामुक्त-न. - ७७४-भूडी शाय भने साथमा પણ રાખી શકાય તેવું શસ્ત્ર લાકડી વગેરે. * द्रयात्मकमिति मुक्तामुक्तात्मकं यथा यष्टयादि । मुक्कालता - स्त्री- ६५८ - भोतीनो बा२. द्र० मुक्ताकलापशब्दः । मुक्तावली - स्त्री-६५८-मोतीनो बार ० मुक्ताकलापशब्दः । मुक्तास्फोट-५- १२०४- मोतीनी छीप [] अब्धिमण्डूकी, शुक्ति । * मुक्ताः स्फुटन्त्यत्र मुक्तास्फोट: । मुक्तास्रज- स्त्री - ६५८ - मोतीनो बा२. द्र० मुक्ताकलापशब्दः । मुक्ति-स्त्रा- ७५- मोक्ष. ० अक्षरशब्दः | कर्मभिर्मुच्यते मुक्तिः । मुख-पु-न. - ५७२- मोड द्र० आननशब्दः । * महाते मुखं, पुंक्लीबलिङ्गः "महेरुच्चास्य वा " ( उणा - ८९ ) ॥ इति साधुः । मुक्तावली, अ. ७१ मुख- नं.-९८२-धरमा पेसवानीवानो प्रथम द्वार. [] निःसरण | गृहादेर्निःभियंते प्रविश्यते च येन तद् मुखमिव Jain Education International ५६१ मुञ्ज सुखम् यत् कौटिल्यः " मुखमः संक्रमः" इति । मुम्वर ५-५८४ - (शे. १२२) -नंत. द्र० खादनशब्दः । मुखभूषण- न.-१०४२- (शे. १६१)-उसई, शीसु ० आलीनकशब्दः | मुखयन्त्रण - 1. - १२५० - लगाम, चाउछु. ० कविकशब्दः । * मुखं यन्यतेऽनेन मुखयन्त्रणम् । मुखर -५ - ३५१ अप्रिय मोनार, अर्थ शून्य मोबनार. [] दुर्मुख, (दुष्टवचन), आबद्धमुख । * मुखं सर्वस्मिन् वक्तव्येऽस्त्यस्य मुस्वरः "मध्वा दिभ्योरः " ||७|२|२६|| इति रः । मुखवासन -५ - १३९१ - सुगन्धी, सुवास. आमोदिन्, इष्टगन्ध, सुगन्धि । * मुखं वासयत्यनलिम्पति मुखवासनः । मुखविष्टा - स्त्री--१३३७ - वागो मे ચામાચીડિયુ. तनु [ वल्गुलिका, परोष्णी, तैलपायिका [निशाटनी शि.१२०] । मुखेन विष्टा अस्या मुखविष्टा । मुखशोधन- ५ - १३८९-४२स, तीमु [] ओपण, कटु । * मुखं शोधयति मुखशोधनः | * मुखसम्भव - ५ - ८१२ - श्राह्मण. द्र० अग्रजशब्दः । * ब्रहाणो मुखात् सम्भवति मुखसम्भवः । यत् श्रुति:- "ब्राह्मणोऽस्य मुखमासीत्" इति । मुख्य- नं.-१४३८ - प्रधान श्रेष्ठ द्र० अग्रशब्दः । (मुचुटि) स्त्री-५९७- मूर्त, [] मुष्टि, मुस्ति, मुत्रुटी, संग्राह । मुचुटी-स्त्री-५९७- भूही. [] मुष्टि, मुस्ति, संग्राह, ( मुचुटि) । मुहुश्चुरति मुचुटिः पृषोदरादित्वात् ङ्यां मुचुटी, मुच्यतेर्बाहुलकाद् किटिः । मुञ्ज-५- ११९२ - तनुं श्रास For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy