SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः मिथ्या मास्म-अ.-१५३९-- निमेष, न [] वयस्य, सवयम् मुत्, स्निग्ध, लहपर, मा । सरिखन, [सहाय, साप्तपदीन शि-3) * मास्मेल्यव्ययसमुदायः यथा-" प्रावृइ जातेति * मद्यति स्नियति मित्र "चिमिदि--" (उगाहे भूपा ! मास्म त्यजत काननम् । ४५४) इति कित् वः । माहा-स्त्री-१२६५-गाय. मित्र-'-७३२-भित्र M. द्र० अध्न्याशब्दः । * 'माग माने' माधते माहा । मित्रयु-५-४८९-भित्र ५२ प्रेम रामनार. माहाराजिक-धु-८९-(शे.-७) गण देवता. [] मित्रवत्मल । माहिप्य---८९६ --विय ५३५ गते २५त्री * मित्र स्नेहाद्याति मित्रयः "पीभूग' થી ઉત્પન્ન થયેલ (उगा-१४१) इति किदुः । मित्रवत्सल-पु.४८९--भित्र ७५२ प्रेम रामनार. क्षत्रियोद पैश्यायां जातः, महिन्यां साधुर्म-- 1 मित्रयु। हिप्यः, प्रज्ञाद्यणि माहिया, म हि अन्तःपररक्षिता इगि स्मानम्। मिथःसाका डक्षता-स्त्री-६७-५२५२२ ५६ १४यनी माहेन्द्रज-धु-९३-याथे। वैमानि देव. અપેક્ષા રાખનારી પ્રભુની વાણીને ૧૦ મે ગુ. * माहेन्द्रकल्पेषु जाताः माहेन्द्रजाः । * मिथःसाकाङ्शता परस्परेण पदानां (माहेय)--- ११७-मगर ६. बाक्यानां वा सापेक्षता ।। द्र० अङ्गारकशब्दः । मिथस-अ.-१५३, -- ५२२५२. * मिश्यते मिथः "मिथिरचिच-" ।। (उणा-- माहेयी-स्त्री-१२६५--गाय. द्र० अन्याशब्दः । ९७१) ॥ इनि किट्स, यथा-मिथः प्रहरतः । ____* माहाया अपत्यं माहेयी, मद्यां भवति वा मिथिला-श्री--०.९१ मिथिता नगरी. नद्यादित्वादेयण । विदेह । (माहेश्वरी,-२त्री-२०१–४२ भाता, शक्ति, * मिथ्यते मिथिला, " गुपिमिथि-" ॥ मितद्रु-पु-१०७३-समुद्र (उणा-४८३) इति किदिलः ।। द्र० अकृपारशब्दः । मिथुन--.--५३८-स्त्री-५३५४ ले . ___ * मितं समर्यादं द्रवति मितः पुंलिङ्गः "हरिपी- । स्त्रीपुसौ, (द्वि. व.) द्वन्द्व । तमित-" ॥ (उणा-७४५) इति डिदुः । * मेथत संगच्छते मिथुनम् “पिशिमिथि-" मितम्पच-५-३६७-१५७), स. (उणा-२९०) इति किदुनः । ट्र० कदर्यशब्दः । (मिथुन )-..--११६-०१२ राशि की सी89 मित पचति मित पच: "परिमाणार्थमितनवात शशि. मिथ्या पचः ॥ १।१०९॥ इति स्वः । -अ.-१५३४.-मसत्य. मित्र --९६-सूर्य. मृषा । द्र० अंशुशब्दः । * मेथति मिथ्या" वृमृथि-" || (उगा-६०१) * मद्यति मित्रः " चिमिदिशशिभ्यः कित" | इति यादिकिदापत्ययः यथा मिथ्यावादिनि । दतीति । (उणा-४५४) ।। इति त्रः । (मिथ्या )-अ.-२६५---असत्य वचन. मित्र-4.--७३०-भित्र भारता२. ट्र० अन्तशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy