SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः * मल्लिकाकारे अक्षिणी एषां मल्लिकाक्षः, शुक्लापाङ्गत्वात् । मल्लिकाक्ष ( . . ) -- १२४३ - (शे. १८०) - श्वेत નેત્ર વાળા ઘેાડા. मल्लिकापुष्प-५-११४९-५८४ वृक्ष करुण । * मल्लिकाया इव पुष्पमस्य मल्लिकापुष्पः । मल्लिगन्धि-- ६४० - भोगरा देवी सुगन्धिવાળા અગર. 0 मङ्गल्या | मशकिन- ५ - ११३२ - रानु वृक्ष. द्र० उदुम्बरशब्दः । * मशकाः सन्त्यस्य मशकी | (मबि ) - ५ - स्त्री - ४८४ - मसी, साड़ी. द्र० मलिनाम्बुशब्दः | मषिकपी - स्त्री - ४८४ - साहीनो जडीओ. [] मषिधान, (मपीधान, मषी भाजन, मपी कूपी) । * मषेः कूपीव मणिकूपी । मषिधान - १ - ४८४ - साडीनो जीओ. द्र० मषिकपीशब्दः । * मपिर्धीयतेऽस्मिन्निति मषिधानं मपोभाजनम् । मषी-पु- स्त्री - ४८४ साली, भसी. द्र० मलिनाम्बुशब्दः | * मप्रति हिनस्ति औज्ज्वल्यं मर्पिः पुंस्त्रीलिङ्गः "पदिपठि -" ।। (उणा - ६०७ ) ।। इति इ: यांमपी । ( मषीकूपी) - स्त्री - ४८४- साडीनो जडीओ. द्र० मषिकपीशब्दः । मपीधान- न - ४८४ साडीनो मो द्र० मषिकपीशब्दः । (मपीभाजन) - २ - ४८४ - साडीनो मो. द्र० मषिकपीशब्दः । (मसि ) -- स्त्री - ४८४ - भसी, साड़ी द्र० मलिनाम्बुशब्दः । मसी-पुं- स्त्री - ४८४- मसी, साड़ी द्र० मलिनाम्बुशब्दः । Jain Education International मस्तिष्क * मस्यति परिणमति मसिः पु' स्त्रीलिङ्ग, "पदिपठि-" ( उणा - ६०७ ) इति इ: ङयां मसी । ५४७ मसूर - स्त्री - ११७० - मसूर ना [] मङ्गल्यक । * मस्यते परिणमते मसूरः पु'स्त्रीलिङ्गः 'मीमसि' - ( उणादि - ४२७ ) इत्यरः । मसृण- स्त्री - ४१३ - यीशु. 0 स्निग्ध, चिक्कण | * मस्यति मसृणं 'भ्रमण - (उणा - १८६) इति णे निपात्यते || मस्कर -५-११५३-वांस. द्र० तृणध्वजशब्दः । * माक्रियते प्रतिषिध्यतेऽनेन मस्करः, वर्चस्कादित्वात् साधुः । मस्करिन - - ८१०-४ आश्रमपै । ४थे। सन्या साश्रम. द्र० कर्मन्दिनशब्दः । * मा करणशीलो मस्करी स ह्याह-मा कृपत कर्माणि शान्तिर्वः श्रेयसीति वर्चस्कादित्वात् साधुः । मस्तक-पुन.-५६६ - मस्त, भायु द्र० उत्तमाङ्गशब्दः । * मत्स्यति - परिणमते तस्य 'दम्याम-' (उणा२०० ) |इति ते मस्तं, स्वार्थी के मस्तकं, पुकटीच लिङ्ग, मसे: “इशि " ( उगा-७७) इति तक्कू वा ॥ मस्तकस्नेह - ५- ६२५- भगन. D गोद, मस्तिष्क, मस्तुलुङ्गक । * मस्तकस्य स्नेहो मस्तकस्नेहः । मस्तिक-न.-५६७- भस्त, भाथु द्र० उत्तमाङ्गशब्दः । * मस्तिकं 'कुशिक' (उगा-४५ ) इति इक निपात्यते । मस्तिष्क-पु-न.-६२५- भगन. गोद, मस्तक, स्नेह मस्तुलुङ्गक । * मस्तकमिष्यति गच्छति मस्तिष्कः । पुंकली बलिङ्गः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy