SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः मगध ( १ ) -- ९६० - भगधदेश. [] कीकट | * मङ्गन्ति मगधाः-- " मर्न लुक् च - " ॥ उणा २५३) इत्यधः । मगधेश्वर-५-६९९-०रासंध (नवमो प्रति वासुदेव). [] ( जरासन्ध ) | * मगधानामीश्वरो मगवेश्वरो जरासन्वाख्यः । मघवत्-५-१७१-४न्द्र. सभा सोऽस्यास्तीति वा । द्र० अच्युताग्रजशब्दः । * मयः सख्यमस्याsस्ति मघवान, वो देव मघवन् - ५ - १७४- न्द्र द्र० अच्युताग्रजशब्दः । * मङ्घते मघवा "श्रन्मातरिश्वन्--'" ।। (उणा-९०२ ) इत्यनन्तो निपात्यते । मघाऽस्यास्तीति वा ""यापो बहु नाम्नि " ॥ २४/९९ ॥ इति ह्रस्वः, म सुखमस्यातीति वा । मघवन् - ५-६९२- त्रीने यावत. [] वैजयि । शत्रु मा “अन्मातरि - " || ( उणा९०२ ) ।। इत्यनि निपात्यते, मघवा शक्र इव वा । मघा ( अ.व.) - स्त्री - १११ - भया नक्षत्र. 1] पित्र्या । * मङ्घन्ते गच्छन्ति पितरः प्रीतिमास्थिति मघाः । मत्रावङ्घा " || ( उणा - ११० ) ॥ इत्यादिना धान्तो निपात्यते । " मघाभव - ५ - ११९०९ -शुरू. द्र० उशनसुशब्दः | * मासु भवति मवाभवः । मङ्क्षु-अ. - १५३० -०४६ी. द्र० अञ्जसाशब्दः । * मज्जति मक्षु " मस्जी यशिभ्यः सुक 11 ( उणा - ८२६) यथा - मङ्क्षपादि पुरतः पटलैरतीनाम् । ( मङ्क्षु) - न. - १४००-०ही. द्र० अविलम्वितशब्दः । ५३१ Jain Education International मङ्गल्य मख - ५ - ७९५ - (शि. १४) भागध राजयोनी સ્તુતિ કરનાર ભાટ. 0 मागध, मगध । मङ्ग - न.-८७८-वाणुना सभाग [] मनिनीशिरस । * मङ्गत्यनेन मङ्गः पुंलिङ्गोऽयम्, वैजयन्ती नौशिरो मनमस्त्रियाम्" इति क्लीवेऽप्याह । नु "" मङ्गल - 1.-८६ -उद्या, शुभ. द्र० कल्याणशब्दः । * मयते सेव्यते मङ्गलम् |' मृदिकन्दि - " || (उणा - ४६५) इत्यः । मङ्गल - 1. - ११६ - मंगल ग्र द्र अङ्गारकशब्दः । * मङ्गति मङ्गल मृदिकन्दि - " || ( उणा ४६५) । इत्यादिना अलः । मङ्गलध्वनि ५-५१८ - (शे० -१०८)- मांगडि शह U [ मलपाठक " ट ० १०५ । ] - ०९४-काट, चारण. सृत, बन्दिन् । * मङ्गलं पटतीति मङ्गलपाठकः । मङ्गलश सन--1. - २७२ - आशीर्वाह. [] आशिस् । * मङ्गलस्य शंसनं मङ्गलशंसनम् । मङ्गलस्नान- न.--११८ (शे. (१०) - शान्ति ठियामां સુગંધી જલ વડે કરાતું સ્નાન, [शान्तिक- . to]। मङ्गला -सी-३९ सुभतिनाथ हा नी माता * मङ्गलहेतुत्वादमा | मङ्गलान्हिक- 1.-९१८ - (शे. १०७) - विवादमां માંગલિક દિવસે કલા ભરી કરાતી શુભ ક્રિયા. [स्वस्त्ययन, पूर्णकलश शि. १०८ ] | मङ्गल्य- न.-४०६ ( शे. १०० ) - हडी, गोरस. श्रीरज, दधि, गोरस, [श्रीधन शे. १०० ] | For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy