SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः ५२९ ब्रकुस भ्रमर-१२१:-लभरी. द्र. अलिशब्दः । * भ्राम्यति पुष्पेषु भ्रमर : "ऋच्छिचटि-" (उणा-३९७) ॥ इत्यरः, भ्रमन् रौति वा पृषोदरादित्वात् । भ्रमरक-५-५६९-साट २ नसता वाण. - कुरुल, भ्रमरालक । * भ्रमरप्रतिकृतिभ्रमरकः । पुंक्लीबलिङ्गः । भ्रमरालक-५-५६९-साट ५२ 11 सटता पाण. O भ्रमरक, कुरुल । * भ्रमराकृतिरलको भ्रमरालकः । भ्रमासक्त-:-९१६-तवार वगेरे शस्त्र सना२, સરાણિયે. - शाणाजीव, शस्त्रमार्ज, अमिधावक । * भ्रमयन्त्रे आसक्तो भ्रमासक्तः । भ्रमि-पु-१५१९-4अरे लभ', २७ चक्रावर्त, भ्रम, भ्रान्ति, घूर्णि, घूर्णन । * "तृभ्रमि-" (उणा-६११) इतीप्रत्यये भ्रमिः। भ्रष्ट--१४९१-५४ी गये. द्र० गलितशब्दः । * भ्रंशते स्म भ्रष्टम् । (भ्रष्टबाण)-धु-७७२-निशान यू. 0 अपराद्धेषु । भ्रातुर्जाया-श्री-५१४-भाली. 1 प्रजावती, (भ्रातृजाया) । * भ्रातुर्जायेत्यत्र "ऋतां विद्या." ॥३॥२॥३७॥ इति समासे षष्ठ्यलुप् । “ट्रक्ष्यसि भ्रातृजायाम्" ।। इत्यादौ तु सप्तमीसमासः । भ्रातृ--५५०-सगा भाई. ] सहोदर, समानोदर्य, सोदर्य, सगर्भ सहज, सोदर , [सगर्भ-शि.४४] । * भ्राजतेऽनेन भ्राता "मानिभ्राजेलक् च-" ॥(उणा-८५९)।। इति तृः ।। भ्रातृ-पु-५६१-मा-मईन मन्ने. * भ्राता च भगिनी च भ्रातरौ । (भ्रातृजाया)-श्री-५१४-मामी. [] प्रजावती, भ्रातुर्जाया । भ्रातृव्य-५'-५४३-भत्रीब्ने. 0 भ्रात्रीय । * भ्रातुरपत्यं भ्रात्रीयः "ईयः स्वसुश्च" ॥६।१। ८९।। इति यः । भ्रात्रीय-५-५४३- मत्रीने. 10 भ्रातृव्य । * "भ्रातुर्यः" ॥६।१८।। इति व्ये भ्रातृव्यः । भ्रान्ति-धु-१३७४ -विपरीत ज्ञान, (श्रम). -मिथ्यामति. भ्रम । * भ्रमण भ्रांतिः अतस्मिंस्तादिति ज्ञानम् । भ्रान्ति-धु-१५१९-4312 लम. 0 चक्रावर्त, भ्रम, भ्रमि, धूर्णि, घूर्णन । * क्तौ भ्रान्तिः । (भ्रामर)-.-१२१४-मधनी जति भ्रामरी-स्त्री-२०५-(शे.४८)-पाती. द्र० अद्रिजाशब्दः । भ्राष्ट्र-धु-१०२०-या पोरे शेवानी 0. - अम्बरीष । * भूज्यतेऽस्मिन् भ्राष्ट्रः, 'जिमसभ्रस्जि-" ।। (उणा-४४७) ।। इति त्रट् वृद्धिश्च । (कुस-५-३२९-स्त्री ३५ पा२९१ ४२ ॥२ नट. ] भ्रकुस, भृकुस भ्रकुस । भृकुटि-५-५७९--5ोधया व लभर थाय त. । भ्रकुटि, भृकुटि, भ्रकुटि । भ्र-स्त्री-५७९-भ्रमर, मा. * अक्ष्णोरुपरि रोमराजिस्तन्नाम, भ्राम्यति भ्रः, स्रोलिङ्गः "भ्रमिगमि-" ।।(उणा-८४३)॥ इति डूः । भ्रस-.-३२९- नटस्त्री ३५ धारण ४२नार. भृकुस, भ्रकुस, भ्रुकुस । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy