SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ भूषण - -- - - भूषण-५-६ (प.)-धाय'वाय श६ साथ भूपण श६ જોડવાથી ધારક વાચક શબ્દ બને છે. ઉદા. શશિ ભૂષણ. भूषण-पु-न-६४९- २, घरे, 0 अलङ्कार, परिष्कार, आभरण । * भूष्यतेऽनेन भूषणं-पुंक्लीबलिङ्गः । भूष्णु-पु-३८९-उत्पन्न थनार, डोना२. . भविष्णु, भवितृ । * भवतीत्येवं शीलो भूष्णुः “भुजे: एणुक" ।।५।२।३०।। इति णुक । भूस्पृश--३३७-मनुष्य. द्र० नरशब्दः । * भुवं स्पृशति भूस्पृक् । भ्रुकुंस-पु-३२९-स्त्रीवेष धा२९४२ ॥२ नट. । भ्रकुस, भ्रकुस, भृकुस । * स्त्रीवेषधारी नटः भ्रवः कुसनं भाजनमस्य भ्रकुंसः भ्रुकुसः "भ्रुवोच्च कुसकुट्योः" ॥२।४।१०१॥ इत्यत् ह्रस्वश्च । भ्रूकुसो भकुसः एतौ तु मतान्तराश्रयेण । यद् वाचस्पतिः स्त्रीभूमिकां तु यः प्राप्तश्चत्वारस्तस्य वाचकाः। भ्रकुंसश्च भ्रुकुसश्च भ्रकुसश्च भृकुसवत् ॥ भ्रकुटि-५-४३-नेमनाथ म.ना शासनदेव. ___ * भ्रकुटिभीषणत्वाद् भृकुटिः । भ्रुकुटि-स्त्री-पु-४४.-य-प्रमम.नी शासना . * भीषणभृकुटित्वाद् भृकुटिः । भृकुटि-स्त्री-५७९-5ोध वगेरेथा व अमर थाय ते. 9 भ्रकुटि, भ्रकुटि, भ्रकुटि । * भ्रादिभ्यः परा कुटिः भ्रवः कुटनं कुटिलीकरणं भ्रुकुटिः, भ्रकुटि: "कृशुकुटि-''। (उणा-६१९) इति इः, ततो “भुवोऽच्च कुंसकुट्योः " ॥२।४।१०१॥ ह्रस्वत्वं च । भ्रुकुटि भ्रकुटी तु मतान्तराश्रयेण, स्त्रीलिङ्गाः, यद् गौडि:-"अथ भ्रकुटिभृकुटि कुटिभृकुटिः स्त्रियः" इति । भृगु-पु-१०३२-५'तनु युस्थान,शि५२ स्थान. 10 प्रपात, अतट । * भृज्ज्यते दवेन भृगुः, पुंलिङ्गः “स्पशिभ्रस्ज: स्लुक् च ॥” (उणा-७३१) इति किदुः । “प्रपत्यते अभिधानव्युत्पत्तियस्माद् तटात् स भ्रगुः” इत्येके । भृगु-पु-१२०-(शे.१५)-शु. ट्र० उशनसंशब्दः । भङ्ग-पु-१२१२-मभरे।. द्र० अलिशब्दः । * बिभर्ति भृङ्गः “भबृभ्यां नोऽन्तश्च" ( उणा - ९४)॥ इति किद् गः । भृङ्ग-धु-१३३३-भरत यूड, सा. [] कलिङ्ग, धूम्याट । * श्रृङ्ग इव भ्रङ्गः, कृष्णत्वात्, बिभर्तीति वा । भृङ्गरज-धु-११८७-मांग. । भृङ्गराज, मार्कव, केशरञ्जनी । * भृङ्गवद् रञ्जयति कृष्णीकरोति भ्रङ्गरजः,अचि पृषोदरादित्वाद् न लोपः । भृङ्गराज-पु-११८७--भाग।. - भृङ्गरज, मार्कव, केशरञ्जन । * भृङ्गचद् राजते भृङ्गराजः । भृङ्गार-५-७१८-सोनानी आरी, (७३). 0 कनकालुका । * भ्रियते भृगारः “द्वारश्रृङ्गार-" ॥ (उणा४११) ।। इत्यारे निपात्यते । भृङ्गारिका स्त्री-१२१६-तम , मेगतनु तु, द्र० चीरीशब्दः । * आकृत्या भङ्गमियति' भङ्गारिका ।। (भृङ्गारी)-स्त्री-१२१६-तम, मेटलतर्नु तु. द्र० चीरीशब्दः । भृङ्गिन्-'-२१०-२४२ भृगी. द्र० अस्थिविग्रहशब्दः । * भृङ्गाः षिङ्गाः क्रीदापात्रत्वात् सन्त्यस्य भृङ्गी । भृङ्गिरिटि-पु-२१०-४४२ मी. ट्र. अस्थिविग्रहशब्दः । * भ्रमन गिरावटति भ्रङ्गिरिटिः, पृषोदरादित्वात् एवं भूगिरीटिः । रीटि-पु-२१०-२७२ने मागण द्र अस्थिविग्रहशब्दः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy