SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ भीम * भिद्यते स्म भिन्नम् । भिया-स्त्री-३०१-मय, १२. द्र० आतङ्कशब्दः । * भिया भिदादित्वात् । भिल्ल-धु-९३४-३-७. द्र० किरातशब्दः । * भिन्दन्ति भिल्लाः “भिल्लाच्छभल्ल-" (उणा४६४) इति निपात्यते, भिदं विदारणं लान्तीति प्रक्रियाकोशः * मिद्यते स्म भित्तम् “भित्तं शकलम्" । ॥४॥२८१|| इति साधुः । भित्ति-५-१००३-भीत. ।। कुड्य । * भिद्यते भित्तिः । भित्तिका स्त्री-१२९८-गा. द्र० कुड्यमस्त्यशब्दः। * भित्तो कायति शब्दायते भित्तिका । भिद्-५-१०-(प.)-21 वी १५ वाय શબ્દ બને છે. भिद-स्त्री-१४८८-(शि. १३४)-यु, यावं. विदर, स्फुटन, भिदा । भिदा-स्त्री-१४८८-३७, यार. 0 विदर, स्फुटन [भिद् शि. १३४] ।। * भेदनं भिदा "भिदादयः ।।५।३।१०८।। इति अङ, गिदपि । भिदु-यु-१८८- नु १०. द्र० अशनिशब्दः । * भिनत्तीति भिदुः पुसि "पृकाहृषि-" (उणा७२९) इति कुः । भिदुर--१८०--dन्द्रनु १००. द्र० अशनिशब्दः । * भिनत्तीत्येव शील भिदुरम् । भिद्य-५-१०९१-मोटी नहीन, ९. नद, वह, उद्ध्य, सरस्वत् । * भिनत्ति कुलानीति भिद्यः । भिन्दिपाल-५-७८५-३९३, (शस्त्रविशेष). सृग, कृन्त । * भिन्दतां पालयति भिन्दपालो नाम हस्तक्षेप्यो महाफलो दीधदण्ड आयुधविशेषः पृषोदरादित्वात् साधुः । भिन्न--.-१४६८-मिन्न, ६. द्र० अन्यत्शब्दः । *भिद्यते स्म भिन्नम् । भिन्न-न.-१४८८- सु, यी२. पाटित, दारित । भिषज-धु-४७२-ौध. ट्र० अगदङ्कारशब्दः। भिषिः सौत्रः, भेषति भिषक "ऋधिपथि-" (उणा-८७४) इति किदचू , भिषज्यतीति वा । भिस्सटा-स्त्री-३९६-मा भात. दग्धिका । * कुल्लिता भिस्सा भिस्मटा लक्षानुरोधाहः, यथा-ओदनभिस्सटा, स्वगटी, ग्रामठी, वधूटीत्यादि । भिस्सा-स्त्री-३९५-मोन, भात. द्र० अन्धसशब्दः । * अभिप्सायते भक्ष्यते भिस्सा, पृषोदरादित्वात् साधुः । भी-२त्री--३०१- मय, ३२. द्र० आतङ्कशब्दः । * भिः स्त्रीलिङ्गः । भीत--३६५--मी. द्र० कातरशब्दः । * बिभेति स्म भीतः । भोति-श्री-७२-मय-तीय ४२ मा नाय ते ૧૮ હેપ પીકી નવમો દોષ. * भीति भयमिति नवमः । भीति-स्त्री-३०१-मय, ७२. द्र० आतङ्कशब्दः । भीम-पु-१९५-२४२. द्र० अहहासिन्शब्दः । * बिभ्यत्यस्माद, भैरवरूपाद् भीमः “भियः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy