SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ ४ निःसीमप्रतिमैकजीवितधरौ निःशेषभूमिस्पृशां सरस्वती सुरगुरु Fairaat दधत् । यः स्याद्वादमसाधयन् निजवपुर्द्रष्टान्ततः सोऽस्तु मे सबुद्धयम्बुनिधिप्रबोधविधये श्रीचन्द्रः प्रभुः ||१|| हेमचन्द्र मुनिमेतदुक्तग्रन्थार्थ सेवामिषतः श्रयन्ते । संप्राप्य ते गौरवमुज्जवलानां पदं कलानामुचितं भवन्ति ||२|| स्याद्वादमंजरी - श्रीमल्लिषेणसूरि ५ भ्रातः ! संवृणु पाणिनिप्रलपितं कातन्त्रकन्था घृथा, मा कार्षीः कटुशाकटायनवचः क्षुद्रेण चान्द्रेण किम् ? कण्ठाभरणादिभिर्बठरयत्यात्मानमन्यैरपि, श्रूयते यदि यावदर्थमधुरा श्रीसिद्ध मोक्तयः ॥ कुमारपालदेवप्रबन्ध कः K ६ शब्द - प्रमाण - साहित्य - छन्दो - लक्ष्मविधायिनाम् । श्रीहेमचन्द्रपादानां प्रसादाय नमो नमः ॥ नाट्यदर्पण - श्रीरामचन्द्रसूरि तथा श्रीगुणचन्द्रसूरि ७ गुरुर्गुर्जरराजस्य चातुर्विधैकसृष्टिकृत् । त्रिषष्टिनरसद्वृत्तकविर्याचां न गोचरः ॥ अममचरित्र - श्री मुनिरत्न सूरि ८ वैदुष्यं विगताश्रयं श्रितवति श्री हेमचन्द्र दिवम् । सुरथोत्सव- सोमेश्वरदेव ९ सप्तर्षयोऽपि सततं गगने चरन्तो रक्षं क्षमा न मृग मृगयोः सकाशात् । जीयाच्चीरं कलियुगे प्रभुहेमसूरि रेकेन येन भुवि जीववधो निषिद्धः || विविधगच्छीयपट्टावलीसंग्रह Jain Education International १० पातु वो हेमगोपालः कम्बले दण्डमुद्वहन् । षड्दर्शन पशुग्राम चारयन् जैनगोचरे ॥ १ ॥ नाभवद्भविता नैव हेमसूरिसमो गुरुः । श्रीमान् कुमारपालश्च जिनभक्तो महीपतिः ॥२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy