SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ प्रजनन उपसर । * प्रजायतेऽस्मिन् परानां प्रजनः, 'न जनवधः' वृद्धयभावः । प्रजनन - न. - ६११-स्त्री-पुरुष चिह्न, योनि लिंग • गुह्य, उपस्थ । * प्रजन्यतेऽनेन प्रजननम् । प्रजनुक -५ -५६४ - (शे. ११८) शरीर. द्र० अङ्गशब्दः । गर्भग्रहणकालः | ४ | ३ |५४ || इति घनि प्रजा - स्त्री - ५०१ प्रभु, सोड. 0 लोक, जन । * प्रजायते प्रजा, 'क्वचित्' | ५|१|१७१ ॥ इति डः । प्रजा - स्त्री - ५४३ -सन्तति. द्र० अपत्यशब्दः । * प्रजायते प्रजा । प्रजाकर-५-७८२ - (शे. १४४) तलवार. द्र० असिशब्दः । प्रजाता - स्त्री - ५३९ - स्वावडी स्त्री. विजाता जातापत्या प्रसूतिका । * प्रजायते स्म प्रजाता । (प्रजानती) - स्त्री - ५२२ - शाली स्त्री, बुद्धिशाणी स्त्री. प्रज्ञा, प्राज्ञी । प्रजाप - ५ - ६९० - राम. द्र० नृपशब्दः । * प्रजां पाति प्रजापः । प्रजापति - ५ - २१२ - ला द्र० अजशब्दः । * प्रजानां पतिः प्रजापतिः प्रजाया दुहितुः पतिरिति वा 'प्रजापतिः स्वां दुहितरमकामयत' इति श्रुतेः । प्रजावती -- स्त्री - ५१४ - लाग्नी स्त्री, लाली. [] भ्रातुर्जाया, (भ्रातृजाया) । Jain Education International अभिधानव्युत्पत्ति * प्रजाऽस्ति अस्याः प्रजावती । प्रज्ञ-पु-४५६ वय्ये यांतरावाणा दीयं गुवाजी. प्रशु, विरलजानुक । * प्रगते प्रविरले वातादिदोषात् जानुनी अस्य प्रज्ञः, 'सम्प्राज्जानो' ज्ञा' - | ७ | ३|१५५ ।। इति साधुः | प्रज्ञप्ति - स्त्री- २३९- १६ विद्यादेवी पैड़ी पीक देवी. ४७० * प्रकृष्टा ज्ञप्तिरस्याः प्रज्ञप्तिः । प्रज्ञा स्त्री - ३०९ - भति, युद्धि. द्र० उपलब्धिशब्दः * प्रज्ञान प्रज्ञो । प्रज्ञा स्त्री- ५२२ - तीक्ष्ण बुद्धिवाणी स्त्री. प्राज्ञी, (प्रजानती) | * प्रजानाति प्रज्ञा । प्रज्ञात- ५ - १४९३ विष्यात प्रसिद्ध. 0 ख्यात, प्रतीत, वित्त, प्रथित, विश्रुत, विज्ञात | * प्रज्ञायते प्रज्ञातः । (प्रशापना)-स्त्री-२४५-१२ उपांग पैडी ४ पांग प्रज्ञ - ५ - ४५६ - डीला रतां नाहीं या वश्ये આંતરુ રહે તે. D प्रज्ञ, विरलजानुक । * प्रगते प्रविरले वातादिदोषात् जानुनी अस्य प्रतुः । 'सम्प्रा' - | ७|३|१५५ || इति साधुः । प्रडीन - 1. - १३१८ - अडवु अडवानी प्रिया. उड्डीन, सण्डीन, डयन, नभोगति । * प्रडयन' प्रडीन', 'क्लीबेक्तः ' - ।५।३।१२३॥ 'सूयत्यादि' - |४/२/७० ॥ इति तस्य नत्वम् । प्रणति - स्त्री- १५०३ - नमस्डार, नमबु. [ प्रणिपात, अनुनय । * प्रणमन प्रणत्तिः । प्रणय- ५ - ३८८ - भांगशी, यायना अश्वी ते. द्र० अध्येषणाशब्दः । For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy