SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ पुष्प अभिधानन्धुपति____ * पुष्पं करीरवृक्षादेः, शाकविशेषः । पुष्पद-पु-१११४-वृक्ष. पुष्प-न.-१२१३-४८-मभानु लोय. ट्र० अहिपशब्दः । पुष्पक-.-१९०-धुमेनु विभान. * पुष्पाणि ददाति पुष्पदः । पुंलिङ्गः । * पुष्पस्य तुल्यं पुष्पकम् , 'तस्य तुल्ये कः संज्ञाः | पुष्पदन्त-धु-२६-८ मां ती ३२ श्री सविधिप्रतिकृत्योः '-७।१।१०८॥ इति कः । कुबेरस्य ।। નાથનું બીજું નામ. विमानम् । सुविधि । * पुष्पकलिकामनोहरदन्तत्वात् पुष्पदन्तः । पुष्पकण्डिनी-स्त्री-९७६ -Goयिन नगरी. पुष्पदन्त (दि. 4.)--१२४-यसने सपनु उज्जयनी, विशाला, अवन्ती ।। भेगु नाम. * पुष्पकरण्डं नामोद्यानम् , तदवास्ति पुष्कर पुष्पवत् । ण्डिनी । यद् व्याडि:-'उज्जयन्यां यदुद्यानं, * पुष्पे इव पुष्पे दन्ताविव दन्तौ च पुष्पदन्ती, तत् स्यात् पुष्पकरण्डकम् ' इति । यद् विश्वदत्तः-रविशशिनौ पुष्पदन्ताख्याविति । पुष्पकाल---१५६-१सन्त रतु, यैत्र २१ने वैशा५ पुष्पदन्त-धु-१७०-वायव्य दिशा नाहि. भास. द्र० अञ्जनशब्दः । द्र० इयशब्दः । * पुष्पवद् दन्ता अस्य पुष्पदन्तः । * पुष्पाणां काल:-समयः पुष्पकालः । पुष्पदामन-न.-६५१-पुपमाणा. 0 माल्य, माला, स्रन् । पुष्पकासीस-.-१०५७- हीरा४सी. (पुष्पध्वज)---२२८-महेव. - कंसक, नयनौषध । द्र० अङ्गजशब्दः । * पुष्पस्य कासीस पुष्पकासीसम् । (पुष्पन्धय)-पु-१२१३-मभरो. पुष्पकेतन-धु-२२८-महेव. द्र. अलिशब्दः । द्र० अङ्गजशब्दः । 'पुष्पफल'-पु-११५१ ४. * पुष्पाणि केतनमस्य पुष्पकेतनः, यौगिकत्वात् द्र० कपित्थशब्दः । पुष्पध्वजः । पुष्परजस-1.-६४५--(शे. १३३)-शर. *द्र० कश्मीरजन्मन्शब्दः । पुष्पकेतु-न.-१०५४-सुभानना, समाथी मनावे पुष्परथ-५-७५२- -यात्रा महोत्सव निमितसनसन. नाथ. . पुष्पाञ्जन, रीतिपुष्प, पौष्पक । * पुष्पे-यात्रोत्सवादौ मङ्गल्यो रथः पुष्परथः, * पुष्पं केतुरस्य पुष्पकेतु । स रथः क्रीडा निमित्तो, न पुनः समराः । "पुष्परस'-.-११२७-भध. (पुष्पचाप)---२२८-महेष. 0 मधु, मकरन्द, मरन्द । ट्र० अङ्गजशब्दः । * कामस्य चाप-धनुः अस्त्रं तेन पुष्पचापः पुष्पलक-धु-१२७४-गायने मांधवानो माटो D कील, शिव । पुष्पास्त्र इत्यादयः। * पुष्यति पुष्पलः, 'मुरलोरल'-(उणा-४७४) द्र० अच्युतशब्दः । इति साधुः, स्वार्थ के पुष्पलकः । (पुष्पचूलिका)-स्त्री-२४५-११ भुपसत्र.. ' पुष्पलावी-श्री ९००-१सय ४२नारी भासा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy