SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोश: * पुनाति बाणं पुङ्खः गुणविन्यासस्थानम्, पुक्लीबलिङ्गः, 'पूमुहोः पुन्मूरौ च' (उणा - ८६ ) ॥ इति साधुः । पुङ्गव - ५ - १४४० - शह लेडवार्थी प्रशंसाવાચક શબ્દ બને છે. द्र० उद्घशब्दः । * यथा- पुरुषपुङ्गवः, श्रेष्ठः पुरुषः । पुच्छ-पुं-न.-१२४४-५ छ्डु [] वालहस्त, लागूल, 'लाङ्गुल', लूमन्, वालधि | * पावते दंशादीनुत्सारयति पुच्छम् पुंक्लीचलिङ्गः, 'पीपूङो ह्रस्वश्च' (उणा - १२५ ) ॥ इति छक्, पुतौ छादयति पृषोदरादित्वाद्वा । पुज-पु-१४११ - सभाड़ द्र० उत्करशब्दः | * पूयते पुनः, 'पुवः पुन् च' ( उणा - १२८) ।। इति जः । पुट-- २०१५ - (शि. ८८ ) - घडी, उपसी. समुद्ग सम्पुट । पुटक- न . - ६४३ - (शे. १३२) लय. द्र० जातिकोशशब्दः । पुटकिनी - स्त्री - ११६० - मणना वेले. द्र० नलिनीशब्दः । * पुटकमस्त्यस्यां पुटकिनी, 'मन्माब्जादेर्नाम्नि ' ||२६७ || इति इन् । पुटभेद - ५ - १०८८-नहीना वांड, भनु या अरे ३२थुं, वभण. वक्र, [ चक्र - शि. ९८ ] । * पुढं तृणादिसंघातं भिन्दन्ति पुटभेदाः । पुटभेदन- नं.-९७१ - नगर. द्र० अधिष्ठानशब्दः । * पुटा - भाण्डवासनानि भिद्यन्तेऽत्र पुटभेदनम् । (पुटभेदन) - d. - ९७२ - ५० गामोभां श्रेष्ठ. पत्तन । अ. ५७ ४४९ Jain Education International * वाचस्पतिस्तु 'कर्वाद्ध वुटिक, स्यात्तदद्धे तु कार्यम् । तदद्वे पत्तनं तच्च पत्तनं पुटभेदनम् ॥” इति विशेषमाह । पुण्डरीक - ५ - १७० - आग्नेयी हिशाने हिग्गन (हाथी). द्र० अञ्जनशब्दः । * पुण्डरीकवर्णत्वात् पुण्डरीकः । पुण्ड्र पुण्डरीक - d. - १९६२ - श्वेत उभण सिताम्भोज | * पुणति पुण्डते वा पुण्डरीकम्, 'सृणीक'( उणा - ५०) इतीके निपात्यते । पुण्डरीक - ५ - १२८५-वाध [] व्याघ्र, द्वीपिन्, शादूल, चित्रक, चित्रकाय । * पुणाति शोभते पुण्डरीकः, 'सृणीक'( उणा -५० ) ॥ इतीके निपात्यते । पुण्डरीकाक्ष -५ - २१७ विषणु, कृष्ण. द्र० अच्युतशब्दः । * पुण्डरीके इवाक्षिणी अस्य पुण्डरीकाक्षः । पुण्ड्र -५-६५३- तिझड, यांहो, टी. [] तमालपत्र, चित्र, पुण्ड, विशेषक, [चित्रकशि. ४२ ] । * पुण्यति पुण्ड्यते वा पुण्ड्र:, 'खुरक्षुर'( उणा - ३९६ ) । । इति रे निपात्यते । पुण्ड्र - पुं- ११९४ - शेरडी नोर कान्तार । पुणति पुण्ड्रयते वा पुण्ड्र:, 'खुरक्षुर'( उणा - ३९६ ) ॥ इति रे निपात्यते । आदिशब्दात् कोषकाराद्याः, यद् वाचस्पतिः "gue पुण्ड्रकः सेव्यः, पौण्डको तिरसो मधुः । sants भीरुस्तु, हरितो मधुरो महान् ॥१॥ शून्येश्वरस्तु कान्तारः, कोषकारस्तु वंशकः । शतघोरस्स्वीत् क्षारः, पीतच्छायोऽथ तापसः || २ || सितनीलोऽथ नेपालो, वंशप्रायो महाबलः । अन्वर्थस्तु दीर्घ पत्रो, दीर्घ पर्वा कषायवान् ॥ ३ ॥ काष्ठेक्षुस्तु ह्रस्वकाण्डो, For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy