________________
प्रक्रियाकोश:
* पुनाति बाणं पुङ्खः गुणविन्यासस्थानम्, पुक्लीबलिङ्गः, 'पूमुहोः पुन्मूरौ च' (उणा - ८६ ) ॥ इति साधुः ।
पुङ्गव - ५ - १४४० - शह लेडवार्थी प्रशंसाવાચક શબ્દ બને છે.
द्र० उद्घशब्दः ।
* यथा- पुरुषपुङ्गवः, श्रेष्ठः पुरुषः ।
पुच्छ-पुं-न.-१२४४-५ छ्डु
[] वालहस्त, लागूल, 'लाङ्गुल', लूमन्,
वालधि |
* पावते दंशादीनुत्सारयति पुच्छम् पुंक्लीचलिङ्गः, 'पीपूङो ह्रस्वश्च' (उणा - १२५ ) ॥ इति छक्, पुतौ छादयति पृषोदरादित्वाद्वा ।
पुज-पु-१४११ - सभाड़
द्र० उत्करशब्दः |
* पूयते पुनः, 'पुवः पुन् च' ( उणा - १२८) ।। इति जः ।
पुट-- २०१५ - (शि. ८८ ) - घडी, उपसी. समुद्ग सम्पुट ।
पुटक- न . - ६४३ - (शे. १३२) लय. द्र० जातिकोशशब्दः ।
पुटकिनी - स्त्री - ११६० - मणना वेले. द्र० नलिनीशब्दः ।
* पुटकमस्त्यस्यां पुटकिनी, 'मन्माब्जादेर्नाम्नि ' ||२६७ || इति इन् ।
पुटभेद - ५ - १०८८-नहीना वांड, भनु या अरे ३२थुं, वभण.
वक्र, [ चक्र - शि. ९८ ] । * पुढं तृणादिसंघातं भिन्दन्ति पुटभेदाः ।
पुटभेदन- नं.-९७१ - नगर.
द्र० अधिष्ठानशब्दः ।
* पुटा - भाण्डवासनानि भिद्यन्तेऽत्र पुटभेदनम् । (पुटभेदन) - d. - ९७२ - ५० गामोभां श्रेष्ठ. पत्तन ।
अ. ५७
४४९
Jain Education International
*
वाचस्पतिस्तु 'कर्वाद्ध वुटिक,
स्यात्तदद्धे तु कार्यम् । तदद्वे पत्तनं तच्च पत्तनं पुटभेदनम् ॥” इति विशेषमाह ।
पुण्डरीक - ५ - १७० - आग्नेयी हिशाने हिग्गन (हाथी).
द्र० अञ्जनशब्दः ।
* पुण्डरीकवर्णत्वात् पुण्डरीकः ।
पुण्ड्र
पुण्डरीक - d. - १९६२ - श्वेत उभण सिताम्भोज |
* पुणति पुण्डते वा पुण्डरीकम्, 'सृणीक'( उणा - ५०) इतीके निपात्यते ।
पुण्डरीक - ५ - १२८५-वाध
[] व्याघ्र, द्वीपिन्, शादूल, चित्रक, चित्रकाय । * पुणाति शोभते पुण्डरीकः, 'सृणीक'( उणा -५० ) ॥ इतीके निपात्यते ।
पुण्डरीकाक्ष -५ - २१७ विषणु, कृष्ण.
द्र० अच्युतशब्दः ।
* पुण्डरीके इवाक्षिणी अस्य पुण्डरीकाक्षः । पुण्ड्र -५-६५३- तिझड, यांहो, टी.
[] तमालपत्र, चित्र, पुण्ड, विशेषक, [चित्रकशि. ४२ ] ।
* पुण्यति पुण्ड्यते वा पुण्ड्र:, 'खुरक्षुर'( उणा - ३९६ ) । । इति रे निपात्यते ।
पुण्ड्र - पुं- ११९४ - शेरडी नोर
कान्तार ।
पुणति पुण्ड्रयते वा पुण्ड्र:, 'खुरक्षुर'( उणा - ३९६ ) ॥ इति रे निपात्यते । आदिशब्दात् कोषकाराद्याः, यद् वाचस्पतिः
"gue पुण्ड्रकः सेव्यः, पौण्डको तिरसो मधुः । sants भीरुस्तु, हरितो मधुरो महान् ॥१॥ शून्येश्वरस्तु कान्तारः, कोषकारस्तु वंशकः । शतघोरस्स्वीत् क्षारः, पीतच्छायोऽथ तापसः || २ || सितनीलोऽथ नेपालो, वंशप्रायो महाबलः । अन्वर्थस्तु दीर्घ पत्रो, दीर्घ पर्वा कषायवान् ॥ ३ ॥ काष्ठेक्षुस्तु ह्रस्वकाण्डो,
For Private & Personal Use Only
www.jainelibrary.org