SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः पीताम्बर पीठभू-स्त्री--९८०-31टनी भूण भूमि. * पीतयति पीतनम्, पीत वर्णं नयति इति वा, - चय, वप्र । 'क्वचित्'-५।१।१७१॥ इति डः । * प्राकारस्य पीठभूः ...- मूलभूमिः । 'पीतन'-'-११५२-०ी Hit. पीठमर्द-५-३३०-नृत्यनो उपाध्याय. द्र० आम्रातकशब्दः । - वेश्याचार्य । पीतनील-यु-१३९४-बीसो पाना मिश्रित * पीट-नतनस्थानं पार्दै मृनाति पीठमर्दः । वर्ष. पीठसर्पिन-पु. ४५२-(शे. १०५)-पांगा.. हरित, पालाश, पलाश,' हरित, तालकाभ । । पशु, श्रोण, [पङ्गुल शे. १०५]। * पीतश्चासौ नीलश्च पीतनीलः । पीडन-न.-८००-पी. पीतपादा-स्त्री-१३३६-मेना. 0 अवमर्द । शारिका, गोराटी, गोकिराटिका, 'सारिका'। * पीडयते पीडनम् । * पीतौ पादावस्याः पीतपादा । पीडन--.-५१८-(शे. १११)स्त भेला ५,४२ पोतरक्त-५-१३९६-बार मिश्रित पाना पाउन. - हस्तबन्ध । द्र० कडारशब्दः । पीडा-स्त्री-१३७१ -दुः५, ५४ * पीतश्चासौ रक्तश्च पीतरक्तः । द्र० अत्ति शब्दः । पीतल-पु.-१३९४-पाला पण * पीडन पीडा, 'भाषि-भूषि-1५।३।१०९ । सितरञ्जन, पीत, हारिद्र, गौर । ॥ इति बहुवचनाद । * पीतं पीतत्वं लाति पीतलः । पीत-धु-१३९४-पीना वा पीतलोह-न.-१०४८-पात. D सितरञ्जन, हारिद्र, पीतुल, गौर । द्र० आरकूटशब्दः । * पीयते वर्णान् पीतः । * पीतवर्ण लोह पीतलोहम् । पोतकाबेर-1.-६४५ (श. १३३) श२. 'पीतसारक'-पु-११४४-०१४. द्र० असनशब्दः । द्र. कश्मीरजन्मनशब्दः । पीतसाल-धु-११४४-मसन १६, 943. पीततण्डुला-स्त्री-११७६-zil, पा॥ योमा.. द्र० असनशब्दः । 0 कङ्गु, कङ्गुनी, प्रियङ्गु, क्वगु, * पीतवर्ण : सालः पीतसालः । 'क' । पीता-स्त्री-४१८-४१६२. * पीतास्तण्डुला अस्याः पीततण्डुला । स्त्रीलिङ्गः। हरिद्रा, काञ्चनी, वरवर्णिनी, निशा, (रात्रि ना पीतदुग्धा-स्त्री-१२७०-२वे मनी ॥य. पर्यायवाची शब्दो।) 0 धेनुष्या । * पीता पीतवणेन । * पीत दुग्धमस्याः पीतदुग्धा । पीताब्धि-पु-१२२-२२त्य पि. पीतन-1.-६४५-४०२. द्र० अगस्तिशब्दः । द्र० कश्मीरजन्मनशब्दः । * पोतोऽब्धिरनेन पीताब्धिः । * पीतयति अङ्ग पीतनम् । पीताम्बर-पु-२१६-विशु, ३५१. पीतन--.-१०५९-६२तास. द्र० अच्युतशब्दः । द्र० आलशब्दः । * पीतमम्बरमस्य पीताम्बरः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy