SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पितामह ४४४ अभिधानव्युत्पत्ति* पितॄणामपि पिता पितामहः, 'पित्रो मह्ट्' पितृवन-न.-९८९-५मशान. ।६।२।६३॥ 0 श्मशान, करवीर, पितृगृह, प्रेतवन, प्रेतगृह । पितामह-धु-५५७-पिता ना पिता, El. * पितृणां वन पितृवनम् । * पितुः पिता पितामहः । पित्रो महट' पितृष्य-.-५५२-४७1. ।६।२।६३॥ ___ * पितुर्भ्राता पितृव्यः, 'पितृभ्रातुयडुलं भ्रातरि' ।६।२।६२।। इति साधुः । पितृ-पु-५५६-पिता. पितृस-पु-१४०-स-याण. द्र० तातशब्दः । * पाति-रक्षति पिता, 'पातेरिच्च' (उणा D सन्ध्या, पितृप्रसू । * पितॄन् सूते पितृसूः । ब्रह्मणो ह्येषा पितृ. ८५८) ॥ इति तृः । प्रसवित्री तनुरिति प्रसिद्धिः । पितृ (ब. व.)-:-.५९-पिता ना शमां पित्त-न.-४६२-पित्त, ११२मा २९स ना धातु ઉત્પન્ન થયેલ. પપૈકીની એક * पान्ति रक्षन्ति पितरः, पितुर्व शे भवाः मायु, [ पलाग्नि, पललज्वर, अग्निरेचक पूर्व पुरुषाः । शे. १०६] । पितृ-(द्वि. व.)-'-५६०-भाता-पिता पन्ने. * पीयते जलमनेन, पतति स्र सते वा पित्तम् , मातापितृ, मातरपितृ । "पुतपित्त-" (उणा-२०४) ॥ इति ते निपात्यते । * पिता च माता च द्वौ पितरौ, "पिता मात्रा | पित्तला-धुन.-१०४७-पित्तण. वा' ।३।१।१२२।। इत्येकशेषः । । आर । पितृगणा-श्री-२०५-(शे. ५४) पावती. * पित्तं लाति पित्तला, स्त्रीक्लीबलिङ्गः । द्र० अद्रिनाशब्दः ।। पित्र्य-पु-५५१-भोट मा पितृगृह-न.-९८९-२मशान. 0 ज्येष्ठ, पूर्वज, अग्रज, [अग्रिम शि. ४४] । 0 श्मशान, करवीर, पितृवन, प्रेतवन, * पितुरागतः पिन्यः, 'पितुर्यो वा' ।६।३।प्रेतगृह । १५१॥ इति यः । ____ * पितृणां गृह पितृगृहम् । पित्र्य--.-८४०-तकनी मनो हाना भण ३५ पितृतर्पण--.-३७५-श्रादि. तीथ'. 0 निवाप * तजन्यङ्गुष्ठमध्ये पितरौ देवताऽस्य पित्र्यम् , * पितॄणां तपण पितृतर्पणम् । 'वाय्वृतुपित्रुषसो यः'-६।२।१०९॥ इति यः । पितृपति-५-१८४-यभ२०. पिच्या-स्त्री-१११-मघा नक्षत्र द्र० अन्तकशब्दः । 0 मघा । * पितृणां पतिः पितृपतिः । * पितरो देवता आसां पित्र्याः । 'वायवृतु(पितृप्रस)-श्री-१४०-सप्या. पित्रुषसो सः ।६।२।१०९॥ इति यः । 0 सन्ध्या, पितृसू । पित्सत्-धु-१३१७-५क्षा. पितृयज्ञ-पु.-८२१ 1. द्र० अगौकसूशब्दः । 0 तर्पण, श्राद्ध, पिण्डदान । * पतितुमिच्छति पित्सन् , 'रथलभशकपत-' * पितृभ्यो यजनं पितृयशः । ।४।१२१॥ इति सनि इत्व द्वित्वाभावश्च । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy