SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ पाञ्चाली * पञ्च्यते 'ऋकृमृ' - ( उणा - ४७५ ) ।। इत्याले पाञ्चाली, ततः स्वार्थेऽणि के च पाञ्चालिका | पाञ्चाली - स्त्री- ७१० - द्रौपट्टी. द्र० कृष्णाशब्दः । * कर्षति मनः कृष्णा, वर्णेन वा । पाद - अ. - १५३७-संयोधनार्थ अव्यय. द्र० अङ्गशब्दः । * पाठयति पाट् । यथा-पाटू पान्थ ! पाटक- ५ - ९६२ - पाडो, गामनो अमु लाग. * पाठयति पाटकः । पाटच्चर-५-३८१-२२. द्र० एकागारिकशब्दः । * पाठयंश्चरति पाटच्चरः पटचोर इत्येके । पाटल-५-१९६८-डगरी त. [] आशु, व्रीहि । * व्रीहिः पष्टिका धान्यविशेषः पाटलाच्छायः पाटलः । पाटल - ५- १३९५ - गुलामी रंग. D श्वेतरक्त । * पाटयति पाटल:, 'मृदिकन्दि' - ( उणा ४६५) इत्ययः । पाटला- स्त्री- १९४४ - मध्य [] पाटलि, 'मोघा, (अमोघा ), काचस्थाली, ( कालास्थाली), फलेरुहा, कृष्णवृन्ता, कुबेराक्षी' । * 'मृदिकन्दि' - ( उणा - ४६५ ) ॥ इत्यले पाटला, ताम्रपुष्पत्वाद्वा । पाटलि-स्त्री- ११४४-डय ० पाटलाशब्दः । * पाठयति दौगन्ध्यं पाटलिः, स्त्रीलिङ्गः, 'पाटयजिभ्याम् ' - (उणा - ७०२ ) ॥ इत्यलिः । पाटलिपुत्र- न.- ९७६ - पटणा [] कुसुमपुर । ४३२ * पाटलिभिः पुनाति पाटलिपुत्रम् 'पुत्रादयः' ( उणा - ४५५) ।। इति निपात्यते । Jain Education International अभियानव्युत्पत्ति पाटित- 1. - १४८८ - डेलु भीरेषु. [] दारित, भिन्न । * पाठयते स्म पाटितम् । पाठक-५-७८-उपाध्याय. आध्याय । * पाठयतीति पाठको ऽध्यापकः । पाठीन - - १३४५ - भगर भछ. चित्रवल्लिक, [ मृदुपाठक - शे. * पठ्यते भक्ष्यत्वेन पाठीनः, ( उणा २८७ ) ॥ इतीनः । पाणि - ५-६ - ( प. ) - धार्यवाय शब्दयी लगाडातो शब्द. * यथा पिनाकपाणिः महादेवः । कविरूदया इत्येव । नहि भवति पिनाकपाणिवत् अहिपाणिरपि । पाणि-५ -५९१- बाथ ८० करशब्दः । पण्यतेऽनेन पाणिः, पुंलिङ्गः, 'कमिवमि'( उणा - ६१८ ) ॥ इति निदिः । पाणिगृहीती - स्त्री-५१२-पत्नी, परोसीस्त्री. १६७ ] । 'पठेर्णित्' द्र० ऊढाशब्दः । * पाणिगृहीतोऽस्याः, पाणौ वा गृहीतो पाणि'पाणिगृहीतीति' | २|४|१२|| इति ङीः, गृहीती करातीत्यपि । पाणिग्रहण - न.-५१८ - विवाद. द्र० उदाहशब्दः । * पाणिः गृह्यतेऽस्मिन् पाणिग्रहणम् । पाणिग्राह-५ -५१७ (शि. ४१ ) पति, व२. द्र० कान्तशब्दः । पाणिघ- ५ - ९२५ - वातंत्र साथै ताणीवडे ताल भेजवनार. For Private & Personal Use Only [] पाणिवादक । पाणी हन्तीति पाणिवः, 'पाणिanisat शिलिनि' | ५|११८९ ॥ इति साधुः । पाणिज - ५ - ५९४ - नाम. ८० करजशब्दः । www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy