SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ पयस पयस्र - न - ४०४-६६. द्र० ऊधस्यशब्दः । * पीयते पयः, 'पाह। कुभ्यां पयौ च' (उणा - ९५३) इत्यस् । पयस्र - न . - १०६९- पाणी. द्र० अपशब्दः । * पयते गच्छति वा 'अस्' (उणा - ९५२) इत्यम् । पयस्य- न . - ४०५ - श्री, हडी, भामल वगेरे. * पयसो विकारः पयस्यम्, 'पयोद्रोय' : ' |६|२|३५|| इति यः, आदिशब्दान्नवनीतादि । पयस्या - स्त्री - ८३१-गरम दूधभां नासु हडी. आमिक्षा, क्षीरशर । * पयसो विकारः पयस्या, 'पयोद्रोय' : ' |६|२|३५|| इति यः । पयोधर - y - (वि.) ६०३ - स्तन. द्र० उरोजशब्दः । * पयो दुग्धं धरतः पयोधरौ । पर- ५ - ७२८- शत्रु. द्र० अभिमातिशब्दः । *प्रियते परः । पर-२, - १४३९ - मुख्य, प्रधान. द्र० अग्रशब्दः | * पिपर्ति परम् । वाच्यलिङ्गः । पर-न. - १४५२ -६२. विप्रकृष्ट, दूर । * पिपर्ति परम् । परःशत- ५- १४२५- सौथी वधारे. * येषां सख्येयानां शतात् परा-शतादूर्ध्व सख्या ते शतात् परे परःशताः कुञ्जराः, 'परः शतादिः ' | ३|१|७५ ।। इति पञ्चमीतत्पुरुषे साधुः । आदिग्रहणात् परः सहस्रा, परोक्षा इत्यादय: । (परः सहस्र ) - ५ - १४२५- दन्नरथी वधारे. Jain Education International ४१८ परच्छन्द - ५ - ३५६-५२तंत्र, पराधीन. द्र० गृह्यकशब्दः | * परस्य च्छन्दोऽस्य परच्छन्दः । परजात - ५ - ३६१-२४२. द्र० किङ्करशब्दः । * परेण जातः परजातः । परञ्जन - ५ - ९८८ - वरुण देवता, देवता. अर्णवमन्दिरशब्दः । द्र० * पर जयति परञ्जनः, 'विदनगगन'- (उणा २७५) इत्यादिशब्दान्निपात्यते । परतन्त्र - ५ - ३५६- पराधीन. द्र० गृह्यकशब्दः । अभिधानव्युत्पत्ति * परस्य तन्त्रमायत्तः परतन्त्रः । परपिण्डाद - ५ - ३६१-२२४२. द्र० किङ्करशब्दः । * परस्य पिण्डमत्ति परपिण्डादः । परपुष्ट-५- १३२१- (शे. ११७) प्रेयस. द्र० कलकण्ठशब्द: । * ( परेण पुष्यते परपुष्टः, काकीपुष्टत्वात् । ) परमब्रह्मचारिणी - स्त्री - २०५ - (शे. ५० ) पावती. ० अद्रिजाशब्दः । परभाग-५-१३७५-शोनं सृष्टया उत्प गुणोत्कर्ष । * परस्य भजन परभागः । 'परभृत, -५ - १३२२ - गो. द्र० अन्यभृत्शब्दः । 'परभृत'-५ - १३२१ - डायस द्र० कलकण्ठशब्दः । * परेण - अन्येन भ्रियते पुष्यते परभृतः, काकी पुष्टत्वात् । अन्यभूतपरपुष्टावपि । परमद-५- ६४० - (शे. १३२ ) अगरु, अगर. द्र० अगरुशब्दः । परममू-अ.-१५४०-डा, स्वीअर गावनार अव्यय. ओम, आम् । * परम - विभक्त्यन्तप्रतिरूपकम् । तत्रावासम् । For Private & Personal Use Only यथा परमं www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy