SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः पट्ट- 1. - १०४१- (शे. ११० ) - सीसु. द्र० गण्डूपद्भवशब्दः । पट्टन -- १. - ९७२ - (शि.८५ ) - नगर. द्र० अधिष्ठानशब्दः । पट्टिस - ५ - ७८७ - शस्त्र प्रार द्र० चक्रशब्दः । * पटति आरातीन् पट्टिसः, 'पटिविभ्याम्- ' ( उणा - ५७९ ) इति टिसः अयं तालय इत्यन्ये । ( पट्टिश) - ५ - ७८७-शस्त्र २ द्र० चक्रशब्दः । पण - ५ - ३६२ - पगार, भूल्य, मनूरी, ६० कर्मण्याशब्दः | * पण्यते - आभाष्यते पणः । 'पणमनिः' ||३| ३२|| इत्यलू | पण - ५ - ४८६ - भुगार. द्र० अक्षवतीशब्दः । * पण्यते पणो बन्धकः । पणव - ५- २९४ (शे- ८४) दोन, वाद्यविशेष. किङ्कण । पणाङ्गना- स्त्री-५३२ - गणिा, वेश्या. द्र० गणिकाशब्दः । * पण्येन पणेन अङ्गना पणाङ्गना । पणास्थिक- ५ - १२०६ - डी. द्र० कपर्दशब्दः । * पणाय - व्यवहाराय अस्थि अस्य पणास्थिक. । पणितव्य-न. - ८७१- जरीहवा योग्य. [ विक्रेय, पण्य | * पण्यते पणितव्यम् । पण्ड-५ -५६२ - नपुंस3. द्र० क्लीत्रशब्दः । * पण्डते गच्छति उभयव्यञ्जनतां पण्डः । पनायति स्त्रीपुंसाविति वा 'पञ्चमाडु:' ( उणा - १६८ ) ॥ पण्डुरपि । Jain Education International ४११ पतङ्ग पण्डा - स्त्री--३१०-तत्त्वने अनुसरनारी शुद्धि. * तत्त्वानुगामिनी मतिः, पण्यते - स्तूयते पण्डा, 'पञ्चमाडु : ' ( उणा - १६८) इति ङः । पण्डित - ५ - ३४१ - विद्वान. द्र० अभिरूपशब्दः | * पण्डते जानाति इति पण्डितः, पण्डा बुद्धिः सञ्जाता अस्य इति वा तारकादित्वादितः । पण्डु-५-५६२ - (शि. ४५ ) - नपुंसउ. द्र० क्लीवशब्दः । पण्य- न.-८७१ परीहवा योग्य. [] पणितव्य, विक्रेय | * पण्यते पण्यम्, 'वर्योपसर्या ' |५|१|३२|| इति साधुः । quratथिका स्त्री- ९८८ - (शि. ८५) - अन्न२. ८० वणिग्मार्ग शब्द | पण्यवीथी - स्त्री- ९८८ - (शि. (५) - अन्न२. द्र० वणिग्मार्गशब्दः । पण्यशाला - स्त्री - १००२ - डाट, दुन. द्र० अनुशब्दः । * पण्यस्य शाला पण्यशाला | पण्याङ्गना - स्त्री - ५३२ - गणिन, वेश्या. द्र० गणिकाशब्दः * पण्येन अङ्गना पण्याङ्गना 1 पण्याजीव- ५ - ८६७ - वेपारी. ० आपणिकशब्दः । आपणायतीत्यापणिकः, 'आकः पणिपनि-' (उणा - ३९) इति इक; आपणः प्रयोजनमस्येति वा, प्रापणिकोऽपि । पनग-५-१३१६ - पक्षी. • अगौकशब्दः । * पतति अनेन पतः पक्षः, स्थादित्वात् कः, पतैगच्छति पतगः 1 पतङ्ग-५ - ९५-सूर्य". द्र० अशुशब्दः । * पतति - गच्छति व्योम्नीति पतङ्गः । 'पतितमि' ( उणा -९८ ) ।। इत्यादिना अङ्गः पतः सन् गच्छतीति For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy