SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ प्रक्रियाकोशः पङगुल - ५ - ४५२ - (शे० -१०५) - पांगली. [] पङ्गु, श्रोण । [पीठमर्पिन २० - १०५ ] । पज्ज-५-८९४- शुद्र. ३० अन्त्यवण शब्दः | * पद्भ्यां जातः पज्जः, यत् श्रुतिः 'पद्भ्यां शूद्रोऽजायत' इति । पञ्चकृत्वस- अ.-१५४२ - (शे. २०१) - पांयवार. पञ्चजन-५ - ३३७ - मनुष्य. द्र० नरशब्दः । * पञ्चभिः पृथिव्यादिभिः जायते पञ्चजनः । पञ्चज्ञान- ५ - २३३ - मुद्द, भुगत. द्र० अद्वयशब्दः । * पञ्चानां विज्ञान-वेदना - संज्ञा-संस्कार-रूपलक्षणानां स्कन्धानां ज्ञानमस्य पञ्चज्ञानः । पञ्चत्व - -१०-३२४- मृत्यु. द्र० अत्ययशब्दः । * देहस्तावत् पञ्चभूतारब्धो, मरणे त्वस्य पञ्चानां भावः पञ्चत्वम्, प्रत्येक स्वांशस क्रमात् । पञ्चदशी - (द्वि. व.) - स्त्री - १४८ - पूनम-अभास (अन्ने). द्र० पचान्तशब्दः । * पञ्चदशानां पूरण्यौ पञ्चदश्यौ । 'पञ्चनख' - ५ - १२८५ - सिंह. द्र० इभारिशब्दः । (पञ्चवाण ) -- ५ - २२९ - अभहे. द्र० अङ्गजशब्दः । ( पञ्चवाण ) - ५ - १६ - (प.) - अमदेव. द्र० अङ्गजशब्दः । पञ्चभद्र -५-४३४- धुताना व्यसनी. [] विप्लुत, व्यसनिन् । * पञ्च भद्राणि - कल्याणानि अस्य पञ्चभद्रोSभद्रः, विपरीतलक्षणया भद्रमुखवत् । पञ्चभद्र -५ - १२३६ - पं ययाली घोडो. * पञ्चहृदयादीनि (हृत्पृष्ठमुखपावनि) श्वेतानि भद्राणि कल्याणहेतवोऽस्य पञ्चभद्रः । पञ्चम-५ - १४०१ -सात સ્વામાંતે પાંચમે स्व२. अ. ५२ Jain Education International पञ्चाचिषु * पञ्चमस्थानभवत्वात् पञ्चमः । यदाह'वायुः समुत्थितो नाभेरुरोहकण्ठमू सु । विचरन् पञ्चमस्थानप्राप्त्या 'पञ्चम' उच्यते ॥५॥ पश्चमुख-५ - १९६- ४२. ० अग्रहासिनुशब्दः । * पञ्च मुखानि-सद्यो -जान वामदेवाऽघोरतत्पुरुषे शानलक्षणानि अस्य पञ्चमुखः । पञ्चयज्ञपरिभ्रष्ट - - ८५९ - यज्ञ वगेरे पांय યજ્ઞથી ભ્રષ્ટ થયેલ. [] मलिम्लुच । * पञ्चभित्र 'हायज्ञादिभिः परिभ्रष्टः । पञ्चलौह-१ - १०५०- तां [] सौराष्ट्रक । पञ्च ताम्र - रीति- त्रपु - सीसक-कालायस - लक्षणानि लोहानि अस्मिन् पञ्चलौहम् । पञ्चशाख - ५'- ५९१ - हाथने। पले. द्र० करशब्दः । * पत्रच अङ्गुलिलक्षणाः शाखा अस्य पञ्चशाखः । ४०९ वगेरे पांय धातु. पञ्चशिख - ५- १२८४ - सिंह. द्र० इभारिशब्दः । * पञ्च शिखा अस्य पञ्चशिखः, पचभिः श्यति वा । पञ्चाङ्गगुप्त द्र० कच्छपशब्दः । * पञ्चाङ्गेन गुप्तः पञ्चाङ्गगुप्तः । पञ्चाङ्गी - स्त्री - १२५१- लगाम, योउछु. द्र० कविकाशब्दः । * पञ्च अङ्गानि अवयवा यस्याः पञ्चाङ्गी । पञ्चाङ्गुल-५ - ११५०-२ डी. द्र० एरण्डशब्द: । * पञ्च अङ्गुलयोऽस्य पञ्चाङ्गुलः, अङ्गुलिसदृशपञ्चपत्रावयवत्वात् 'बहुव्रीहेः काष्ठे' |७|३|१२४|| इति । यः समासान्तः । For Private & Personal Use Only ५- ११५३-अयमो. पञ्चाचि - ५ - ११७-मुध आई. द्र० शशब्दः । www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy