SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ নিবাসনালিখি ४०२ अभिधानव्युत्पत्ति * नौरस्य-शान्त्युदकस्य अजनं क्षेपोऽत्र नीरा- | पुंलिङ, "प्रीकैयै-' (उणा-७६१) इत्यगुः । जनम्, मन्त्रोक्त्या निःशेषवाहनादे राजनं वा । नीलपङ्क-धु-१४६-(शे २१)-24 ५४२. नीराजनाविधि-धु-७८९-यु यात्रानी पडेना नीलमणि-पु-१०६५-नीलमणि. राजमानु शस्त्रपूज-विधान. 0 इन्द्रनील, महानील शि-६५] । लोहाभिसार, (नीराजन)। नीलवर्णो मणिः नीलमणिः ।। * नीरस्य-शान्त्युदकस्य अजनं क्षेपोऽत्र नीराजनम्, मन्योक्त्या निःशेषवाहनादे रामनं वा, तस्मात् नीललोहित--पु-१९८-२४२, महादेव परो विधिः । यद् दुर्ग: द्र० अहहासिनशब्दः । 'लोहाभिसारस्तु विधिः परो नीर।जनाद् नृणैः । * नीलः कण्ठे लोहितच केशेषु अतः नील लोहित इति पुराणम् । दशम्यां दंशितैः कार्यः' इति अमरस्तु 'लोहाभिसारोऽस्त्रभृतां राज्ञां नीराजनाविधिः' इति । नीलवस्त्र-पु-२२५-पणदेव. ब्रबन्नीराजनामेव लोहाभिसारमाह । द्र० अच्युताग्रजशब्दः । नीरुज-पु-४७४-नीशी. :: नील वस्त्रमस्य नीलवस्त्रः । 10 पटु, उल्लाघ, वात, कल्य । नीलवस्त्रा-श्री-२०५ (शे-५७)-पावती. * नीकान्तो रोगाद् नीरुकू । द्र० अद्रिजाशब्दः । नील-धु-न. १९३-८निधि ४ी (भो निधि. नोलवासस्-'-१२१ -शनि. नीलवण त्वाद् नीलः । ट्र. असितशब्दः । नील-धु-.-१३९७-श्यामवण. * नील वासोऽस्य नीलवासाः । द्र० असितशब्दः । नीला-स्त्री-५८७ -श्रीवानी माग रहेस पन्ने * नीलति नीलः । पुक्लीबलिङः । નાડીઓ. नीलक-y-१२३९-बीस घो. ___* ग्रीवायाः प्राग्भागे धमन्यौ नाड्यो नील* नील एव निलकः । वर्णत्वात् नीले । नीलकण्ठ-५-३-(प.)-श२. नीलः कण्ठोऽस्य इति गुणप्राधान्याद नीलकण्ठः 'नीलाङ्गु'-पु-१२०२-१२२नी १२ उप-न થનાર કરમિયા. शंकरः । नीलकण्ठ-पु-१९५-१४२. 0 नीलगु, कृमि । ट्र० अट्टहासिन्शब्दः । 'नीलोम्बुजन्मन्-न.११६४-नाबम, . * नीलः कण्ठोऽस्य नीलकण्टः । ___ट्र० इन्दीवरशब्दः । नीलकण्ठ-यु-१३१९-भार. नीली-सी-११६७-सेवाण. द्र. केकिनशब्दः । द्र० जलनीलिकाशब्दः । * नीलः कण्ठोऽस्य नीलकण्ठः । ___ * नीलति नीली, नीलीवर्णा वा । नीलम्गु-धु-१२०२-शरीरनी स-४२ पन्न | नोलोराग-५-४७६-८ स्नेही, स्थि२ २।થનાર કૃમિ. वा. D'नीलागु', कृमि । 0 स्थिरसौहृद, (स्थिरप्रेमन्) । ** शरीरस्यान्तभवः कृमिः, नीलति नीलगुः, * नील्या इव स्थिरो रागोऽस्य नीलीरागः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy