SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ निष्ठूत द्र० कक्खटशब्दः । * नियते तिष्ठति निष्टुरः । 'श्वशुर'-(उणा४२६) इत्युरे निपात्यते ।। निष्ठूत-धु-१४८२-२९।। ४२. द्र० अस्तशब्दः । निष्ठेव-पु-न-१५२१-थू. द्र० थूत्कृतशब्दः। * निष्ठीवनं निष्ठेवः । पुक्लीबलिङ्गः । निष्ठेवन-न.१५२१-४'. निष्ठ्यूत--.-१४८२-ढी भूतु, ३. ट्र० अस्तशब्दः । * निष्टीव्यते स्म निष्ठयूतम् । 'अनुनासिके च इझ्वः शूद' ।४।१।१०८॥ इत्यूत्वम् । निष्ठयूति-स्त्री.-१५२१. यू, ____ट्र० थूत्कृतशब्दः । निष्ण-धु-३४३-(श.५२) प्रवी एन, हशियार. द्र. अभिज्ञशब्दः । निष्णात-पु-३४२-प्रवीण, शिया२. द्र० अभिज्ञशब्दः । ___ * निष्णाति स्म निष्णातः । निष्णातर्मुख्यार्थ परित्यज्य निपणे रूढः । 'निनद्याःस्नातेः कौशले' ।२।३।२०।। इति षत्वम् । निष्पक्य-न.-१४८६-सारीरीत अवे, 181सु, वाय. 1. क्वथित । * निःशेषेण पक्वं निष्पक्वम् । निष्पतिसुता-स्त्री-५३०-पुत्र विनानी विधवा स्त्री.] निर्वीरा, [अवीरा शि. ४३] । निष्पत्राकृति-स्त्री-१३७२-अत्यत पी31. 0 सपत्राकृति । * पत्र-शरः सह पत्रमनेन सपत्रः कायनिक्षिप्तशरः, निर्गत पत्रमस्मान्निष्पत्रः शरीरान्तनिष्क्रान्तशरो मृगादिः सपत्रस्य निष्पत्रस्य च कारण सपत्राकृतिः, निष्पत्राकृतिः, एतावुपचारादत्यन्तपीडनामात्रे वतेते । 'सपत्रनिष्पत्रादति व्यथने' १७२८॥ डान् । अभिधानव्युरत्तिनिष्पन्न-५-१४८७-सि थये. - सिद्ध, निवृत्त । * निष्पद्यते स्म निष्पन्नः । निष्पाव-पु.-११७४-वाल. वल्ल, शितशिम्बिक । * निष्यूयते निपावः 'निरभेः पूल्वः' ।५।३। २१॥ इति पञ् । निष्पाव-पु-१५२१-धान्य वगेरेना शेत ही રાખવા તે. पवन, पव । * निष्पवनं निष्पावः 'निरभेः पूल्वः' ।५।३।२१॥ इति पञ् । निष्पुलाक-५-५५-मावती यावीशन १४भा तीथ ४२. * निश्चित पोलयति ज्ञानेन महान् भवति निष्पुलाकः । 'शुभिगृहिविदिपुलिगुभ्यः कित्' (उणा-३५) इत्याकः । निष्प्रवाणि-स्त्री.-६७१-न १२त्र. 0 अनाहत, तन्त्रक । * प्रोयतेऽस्यामिति प्रवाणी-तन्तुवायशलाका, सा निर्गता अस्माद् निष्प्रवाणिः, 'निप्रवाणिः'।७।३।१८१॥ इति कजभावे निपात्यते । निसर्ग'-.-१३७६-२०३५ स्वभाव. ट्र० आत्मन्शब्दः। * निसृज्यतेऽनेन निसर्गः । निमृदन-4.-३७१-हिंसा. ट्र. अपासनशब्दः। __* 'दि क्षरणे' निसूदनम् । निस्तल-न.-१४६७-गोग, वतु ॥२. 0 वतुल, वृत्त, परिमण्डल । * निर्गत तलप्रतिष्ठाऽस्य निस्तलम् , भूमौनास्ते तत्र वा रजो न तिष्ठति । निस्तहण-न.-३७०-हिंसा. द्र० अपासनशब्दः । * तृहेहिँसार्थस्य निष्पूर्वस्य, स्तुहेर्वा निपूर्व स्य निस्तहणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016100
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 02
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages544
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy