SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ प्रक्रिया - कोश: अरुण - ५- १३९६- रातोवर्ण बालसन्ध्याभ | *इयर्ति' इति अरुणः “ऋकुव” उकृवृ ' ' - ( उणा -- १४६) इति उणः प्रत्ययः अरुणसारथि - ५९८ - सूर्य द्र० अंशुशब्दः । *अरुणः सारथिरस्य इति अरुण सारथिः ! अरुणावरज-पु- २३०-२५ गरुड, (गरुल), शाल्मलिन्, विष्णुवाहन, सौपर्णय, वैनतेय, सुपर्ण, सर्पाराति, वज्रिजित् वज्रतुण्ड, पक्षिस्वामिन्, काश्यपि, स्वर्णकाय, ताक्ष्य, कामायुषू, गरुत्मत्, सुधाहृत् [ विषापह शे. ७८ पक्षिसिंह, मापक्ष, महावेग, विशालक, उन्नतीश, स्वमुखभू, शिलाऽनीह, अहिभुज् शे ८०] । * अरुणस्य अवरजः इति अरुणावरजः अरुणोपल--५-१०६४–मा पद्मराग, लोहितक, लक्ष्मीपुष्प [ शोणरत्न शि. ६४ ] । *अरुणः शोण उपलः इति अरुणोपलः शोणरत्नमपि । अरुन्तुद - ५ - ५०१ - पीडा ४२नार व्यथक, मर्मस्पृश् । * अरुस्तुदतीति अरुन्तुदः " बहुविद्वरु - (५ |१|१२४ ) इति खशू अरुन्धती - स्त्री - ८४९ वसिष्ठनी पत्नी अक्षमाला | * न रुणद्धि इति अरुन्धती । अरुन्धतीजानि पु. ८४९ वसिष्ठऋषि वशिष्ठ । "C * अरुन्धती जायाऽस्य इति इति अरुन्धती • जानिः जायायाजानिः (७|३|१६४) इति जान्यादेशः । 93 अरुष-न-४६५-धा, नदि उन्नतु घा क्षत, व्रण, ईर्म, क्षण । * इयर्ति व्यथामनेनेति अरुः "रुधर्ति - (उणा ११७) इति उस् प्रत्यय ! भरे!-.-१५३७-सोधन Jain Education International क्लीबलिङ्गः ५३ द्र० अङ्गशब्दः । *न रिणाति इति अरे, विच् यथा अरे ! क्षत्रियखेट् । अर्क - ५ - ९२- पांय न्योतिषी देवा पैड जील જયાતિષી દેવ. अर्क - ५ - ९५-सूर्य द्र० अंशुशब्द | अते स्तूयते इति अर्क: अर्च्छत इति वा “भीणशलि” ( उणा - २१) इति कः । अर्क - ५ - ८९ (शे. ५) - गणदेवता अर्कज-पु- २८२ - स्वर्ग नावैद्य द्० अब्धिजशब्दः । [ अर्काज्जातौ इति अर्क जौ नित्यद्विचनान्तो ऽयम् । अक 'तनय-५ - ७११-१ द्र० अङ्गराजशब्दः । अर्कस्य तनयः इति अर्क तनयः । अर्क' बान्धव-पु- २३६ - शाम्यसि सातमां शुद्ध ] शाक्यसिंह, (शक्य), राहुलसू, सर्वार्थसिद्ध, गौतमान्वय, मायासुत, शुद्धोदनसुत, देवदत्ताप्रज, (शौच्धोदन) । * अर्कस्य बान्धवः सूर्यवंश्यत्वादिति अर्क - बान्वः । अक रेतोज - ५ - १०३ - सूर्यपुत्र अर्गल रेवन्त, प्लवग, हयवाहन । *अर्करेतसा जातः इति अर्क' रेतोजः, “अजातेः” - (५|३|१७० ) इति ङः । अर्क सूनु-पु-१८४-यम द्र० अन्तकशब्दः । *अस्य सूनुः इति अर्क सूनुः । अर्कसोदर - ५ - १७७ ४न्द्रन। भैराव हाथी द्र० अभ्रमाङ्गशब्दः । * अर्कस्य सोदरः इति अर्क सोदरः समुद्रजा तत्वात् । अर्गल - त्रि. - १००४ - लूंगण परिघ ! For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy