SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ अभिशस्ति ४४ अभिधान व्युत्पत्ति अभिसवनमिति अभिषवः । ङ्गः “घञ्युपसर्गस्य'-(३।२।८६) इति दीर्घः । अभिषस्ति-स्त्री-३८८ (शे. ४५)-यायना ४२३॥ (अभीषु) (21)--९९-७ि२९५ द्र०अध्यषणा शब्दः । द्र०अंशुशब्दः। (अभिषुत) (2)-न-४१५-3120 अभ्यग्र--१४५० सभी५, पासे द्र०अवन्तिसोमशब्दः । द्र०अन्तिकशब्दः अभिषेणन-७९० -सेना सहित शत्रु सामे . *अभिमुखं अग्रमस्येति अभ्यग्रम् । द्र०अवन्तिसोम शब्दः । अभ्यश्चन-11-४२७-तेस *सेनयारिपूनभियानमभिषेणनं, "णिज् बहलं" म्रक्षण, तैल, स्नेह । (३।४।४२) इति णिज्यनटिच,” स्थासेनि"-||२।३। अभ्यज्यतेऽनेनेति अभ्यञ्जनम् । ४०|| इति षत्वम् । अभ्यन्तर--१४६०-वस्ये अभिस पात-धु-७९७ -यु अन्तराल, विचाल । द्र०अनीकशब्दः । *अभिसम्पतन्त्यति अभिस पातः । *अभ्यधिकमन्तरमिति अभ्यन्तरम् । अभिसारिका-स्त्री-५२९-सामनी था प्रिय अभ्यमित-५-४५९-रोगी પાસે જનારી સ્ત્રી ट्र० अपटुशब्दः । *मदनेन मदेन वाया श्लिष्टा प्रियमभिसरति *अभितोऽम्यतेःस्मेति अभ्यमितः अभिसारयति वा सा अभिसारिका, यद्ः भरतः “हित्वा अभ्यमित्रीण-५-७९२-शत्रु सामे तार लजाभये श्लिष्टा, मदेन मदनेन वा. अभिसारयते [अभ्यमिव्य, अभ्यमित्रीय । कान्त सा भवेदभिसारिका । *आभिमुख्येनाऽमित्रानलं गामी अभ्यमित्रीणः अभीक-५-४३४-मु४ "अभ्यमित्रमीयश्च" (७।३।१०४) इति ईनः । द्र०अनुकशब्दः । अभ्यमित्रीय-पु-७९२-शत्रु सामे मनार *अभि कामयते इति अभिकः अभीकच, 'अभे अभ्यमित्र्य, अभ्यमित्रीण ।। रीश्च वा” ॥७३।१८९॥ इति के साघुः । *अभिमुख्येना मित्रानलंगामी अभ्यमित्रीयः अभोणम्-अ. १५३१ वारपार "अभ्यभित्रमीयश्च ॥७२।१०४|| इति ईयः । भूयस् पुनः पुनर असकृत मुहुस् अभ्यमित्र्य-पु-७९१-शत्रु सामे अनार अभीक्ष्यते इति अभीक्ष्णम्, "भ्रणतृण-(उणा-१८६) अभ्यमित्रीय, अभ्यमित्रीण । इति बाहुलकान्मान्तो निपात्यते, यथा-"तक्ष्णोतीव आभिमुख्येनामित्रानल गाभी अभ्यमित्र्यः "अभ्य. तथाऽन्योऽभीक्ष्णक्षरक्षारैः । मित्र"-11७१।१०९|| इति यः । अभोशु-पु-९९-४२५५ अभ्यर्ण-न.-१४५२-५॥से द्र० अंशुश दः । *अभ्यभाति तमांसि इति अभीशुः पुंलिङगः, द्र०अन्तिकशब्दः । "केवयुभरण."-(उणा-७४६) इति उदन्तो निपात्यते *अभ्यद्यते इति अभ्यर्णम् , "अविदूरेऽभेः" अभीषुरिति गोडः । (४।४।६४) इतीडभावः । अभिषङ्ग-यु-२७२-[ia ॥५ अभ्यवस्कन्द-पु-८००-धार आक्रोश, आक्षेप, शाप । प्रपात, धाटि, (धाटी, अभ्यासादन, [अव. *अभिषञ्जन पराभिमुख्येन वाक्ययोजन अभीष- । स्कन्द शि. ७०] । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016099
Book TitleAbhidhan Vyutpatti Prakriya Kosh Part 01
Original Sutra AuthorN/A
AuthorPurnachandravijay, Munichandravijay, Divyaratnavijay, Mahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages386
LanguageSanskrit, Gujarati
ClassificationDictionary & Dictionary
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy